________________
आवश्यकहारिभद्रीया
॥७००॥
चिंतेई-मा जणक्खओ होउत्ति रहस्सं भिंदामि, अंतेउरमइगया, मणिप्पह ओसारेत्ता भणइ-कि भाउगेण समं कलहेसि ?, ४प्रतिक्रसो भणइ-कहन्ति, ताहे तं सर्व संबंधं अक्खायं, जइ न पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए णायं अवस्सं रह- | मणाध्य० सभेओ, कहियं जहावत्तं रहवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो
योगसं० ममं अयसो, अजा भणइ-अहं त पडिबोहेमि, एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पवइया दडुमिच्छइ, अइ
अज्ञातके७ यया, पाए दहण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ परुन्नो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए | अच्छित्ता दोवि उज्जेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पवयं पत्ता, ताहे जे तंमि 8 जणवए साहुणो ते पबए ओरुभंते चडंते य दट्टण पुच्छिया, ताहे ताओवि वंदिउं गयाओ, वितियदिवसे राया पहाविओ,
CXCCIENCCALCIRCANCARNO
चिन्तयति-मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति-किं भ्रात्रा समं कलहयसि', स भगति-कथमिति, तदा तं सर्व सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञात-अवश्यं रहसभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति-यद्यधुनापसरामि तर्हि मेऽयशः, आर्या भणति-अहं तं प्रतिबोधयामि, एवं भवरिवति, निर्गता, अवन्तीषेणाय निवेदितं, प्रवजिता द्रष्टुमिच्छति, अतिगता, पादौ दृष्ट्वा ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, स च पादपतितः प्ररुदितः, तस्यापि कथयति, एष तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिन्य प्ररुदितौ, कञ्चित्कालं कौशाम्ब्यां स्थित्वा द्वावप्युजयिनी प्राप्ती, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वतं प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत आरोहतश्च दृष्ट्वा पृष्टवती, तदा ता अपि वन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः,.
॥७००॥