SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ACANCIENCALRACANCIENCECLAR ताओ भणति-भत्तं पञ्चक्खायओ एस्थं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे २ महिमं करेंति, कालगओ, एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सवि न जाओ पूयासकारो, जहा धम्मजसेण तहा कायवं। अण्णाययत्तिगयं ७। इयाणिं अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेण कायवा, कहं ? तत्थोदाहरणमाहसाएए पुंडरीए कंडरिए चेव देविजसभद्दा । सावत्थिअजियसेणे कित्तिमई खुड्डुगकुमारो ॥१२८८॥ जसभद्दे सिरिकता जयसंधी चेव कण्णपाले य । नट्टविही परिओसे दाणं पुच्छा य पव्वजा ॥ १२८९ ॥ सुट्ट वाइयं सुट्ठ गाइयं सुझु नचियं साम सुंदरि !। अणुपालिय दीहराइयओ सुमिणंते मा पमायए ॥१२९०॥ द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेदं-सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दद्दण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्येण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थि, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमती मयहरिया, सा १ता भणन्ति-प्रत्याख्यातभक्तोऽत्र साधुः ततो वयं तिष्ठामः द्वावपि राजानौ स्थिती, दिवसे २ महिमानं कुरुतः, कालगतः, एवं ते राजानौ च गताः। एवं तस्यानिच्छतोऽपि जात द्धिसरकारः, इतरवेच्छतोऽपि न जातः पूजासत्कारः, यथा धर्मयशसा तथा कर्तव्यं । अज्ञातकमिति गतं, इदानीं अलोभ इति, लोभविवेकितया योगाः संगृहीता भवन्ति, अलोभता तेन कर्तव्या, कथं, तत्रोदाहरणमाह । साकेतं नगरं, पुण्डरीको राजा, कण्डरीको युवराजः, युवराजस्य देवी यशोभद्रा, तां चकमन्तीं दृष्ट्वा पुण्डरीकोऽध्युपपन्नः, नेच्छति, तथैव युवराजो मारितः, साऽपि सार्थेन समं पलायिता, अधुनोत्पन्नगर्भा प्राप्ता च श्रावस्ती, तत्र च श्रावस्त्यामजितसेन आचार्यः, कीर्तिमतिमहत्तरिका, सा.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy