________________
षड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशन कालैः, क्रिया पूर्ववत् , तानेवोद्देशनकालान्-श्रुतोपचारान् दर्शयन्नाह सनहणिकार:
दस उदेसणकाला दसाण कप्पस्स होंति छच्चेव । दस चेव ववहारस्स वहाँति सोवि छवीसं ॥1॥ निगदसिद्धा । सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योsतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकार:
वयछकमिदियाणं च निग्गहो भावकरणसच्चं च । खमयाविरागयाविय मणमाईणं निरोहो य ॥१॥
कायाण छक जोगाण जुत्तया वेयणाऽहियासणया। तह मारणंतियऽहियासणा य एएऽणगारगुणा ॥२॥ ___गाथाद्वयम् , अस्य व्याख्या-व्रतपटुं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्य प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षर्दू सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः॥ अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत् , अष्टाविंशतिभेदान् दर्शयति
सस्थपरिणा लोगो विजओ य सीओसणिज संमत्तं । आवंति धवविमोहोउवहाणसय महापरिपणा य॥१॥ पिंडेसंगसिजि रियो भासजाया य वस्थपाएसी । उम्गेहपडिमा सत्तेकतैयं भौवणवित्तीओ ॥२॥ उपायमणुग्धाय भावणा तिबिहमो णिसीहं तु । इय अठ्ठावीसविहो आयारपकप्पणामोऽयं ॥३॥
COACANCCCASION