SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ या ॥६५९॥ तभावनाः । पञ्चमत्रतभावनाः प्रोच्यन्ते यः शब्दरूपरसगन्धानागतान् प्राकृतशैल्यालाक्षणिकोऽनुस्वारः, स्पर्शाच संप्राप्य मनोज्ञपापकान् - इष्टानिष्टानित्यर्थः, गृद्धिम् - अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिश्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहात्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थं यथाक्रमं प्रकटार्थाभिरेव भाष्यगाथाभिः प्रोच्यन्ते - " पणवीस भावणाओ पंचण्ह महद्ययाणमेयाओ । भणियाओ जिणगणहरपुज्जेहिं नवर सुत्तंमि ॥ १ ॥ इरियासमिइ पढमा आलोइयभत्तपाणभोई य । आयाणभंडनिक्खेवणा य समिई भवे तइया ॥ २ ॥ मणसमिई वयसमिई पाणइवायंमि होंति पंचेव । हासपरिहार अणुवीइ भासणा कोहलोहभयपरिण्णा ॥ ३ ॥ एस मुसावायस्स अदिन्नदाणस्स होंतिमा पंच । पहुसंदिट्ठ पहू वा पढमोग्गह जाऍ अणुवी ॥ ४ ॥ उग्गहसील बिइया तत्थोग्गेण्हेज्ज उग्गहं जहियं । तणडगलमलगाई अणुण्णवेज्जा तहिं तहियं ॥ ५ ॥ तच्चमि उग्गहं तू अणुण्णवे सारिउग्गहे जा उ । तावइय मेर काउं न कप्पई बाहिरा तस्स ॥ ६ ॥ भावण चउत्थ साहमियाण सामण्णमण्णपाणं तु । संघाडगमाईणं भुंजेज्ज अणुण्णवियए उ ॥ ७ ॥ पंचमियं गंतूणं साहम्मियउग्गहं अणुण्णविया । ठाणाई चेएज्जा पंचैव अदिष्णदाणस्स ॥ ८ ॥ बंभवयभावणाओ णो अइमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्ती न उ हवेज्जा ॥ ९ ॥ तच्चा भावण इत्थीण इंदिया मणहरा ण णिज्झाए । सयणासणा विचित्ता इत्थि - पसुविवज्जिया सेज्जा ॥ १० ॥ एस चउत्था ण कहे इत्थीण कहं तु पंचमा एसा । सद्दा रूवा गंधा रसफासा पंचमी एए ॥ ११ ॥ रागद्दोसविवज्जण अपरिग्गहभावणाउ पंचेव । सवा पणवीसेया एयासु न वट्टियं जं तु ॥ १२ ॥” ४ प्रतिक मणाध्य० २५भावनाः ॥६५९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy