________________
आवश्यकहारिभद्रीया
प्रतिक्रमणा. परिष्ठापनिक्यधिक
॥६२२॥
गहियं भत्ते वा लोट्टो पडिओ पिट्टगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो, दुकुडिओ चिरंपि होजा, परो अल्लगेण मिसियगं चवलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोढूणं करमदएहिं वा समं कंजिओ अन्नयरो बीयकाओ पडिओ होजा, तिलाण वा एवं गहणं होजा, निबं तिलमाइसु होज्जा, जइ आभोगगहियं आभोगेण वा दिन्नं विवेगो, अणाभोगगहिए अणाभोगदिण्णे वा जइ तरइ विगिंचिउं पढम परपाए, सपाए, संथारए लठ्ठीए वा पणओ| हवेज्जा ताहे उण्हं सीयं व णाऊण विगिचणा, एसोवि वणस्सइकाओ पच्छा अंतोकाए एसि विगिंचणविही, अल्लगं अल्ल-| गखेत्ते सेसाणी आगरे, असइ आगरस्स निवाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस विहित्ति ॥ अत्र तज्जातातजातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकारः सामान्येन तल्लक्षणप्रतिपादनायाहतज्जायपरिवणा आगरमाईसु होइ बोद्धव्वा । अतजायपरिहवणा कप्परमाईसु बोद्धव्वा ॥ २०५॥ (भा०) व्याख्या-तजाते-तुल्यजातीये पारिस्थापनिका २ सा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकराः
१ गृहीतं भक्ते वा लोट्टः* पतितःपिष्टं या +कुक्कसा वा, स एव पौरुषीविभागः, दुष्कृष्टः चिरमपि भवेत् , पर आईकेण मिश्रितं चपलकमिश्रितानि वा | पीलूनि कूरकोटिकायां (क्षिप्रचटिकायां) वाऽन्तः क्षिवा करमर्दैः समं वा काजिकः अन्यतरो वा बीजकायः पतितो भवेत् , तिलानां वैवं ग्रहणं भवेत् , | निम्बं तैलादिषु भवेत् , यद्याभोगगृहीतमाभोगेन वा दत्तं विवेकः, अनाभोगगृहीतेऽनाभोगदत्ते वा यदि शक्यते त्यक्तुं प्रथम परपाने स्वपात्रे, संस्तारके लष्यां | वा पनको भवेत् तदोणं शीतं वा ज्ञात्वा त्यागः, एषोऽपि वनस्पतिकायिकः, पश्चादन्तःकाय एषां विवेकविधिः, आईमाईकक्षेत्रे शेषाणि आकरे, | असल्याकारे निर्व्याघाते मधुरायां भूमौ, अन्तर्वा कपरस्य वा पात्रस्य वा एष विधिरिति। * कङ्कटुक. + कणिका.