SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ + SOCIOSASRCSCRECRUGALOOK ताव अचित्तो वितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवइ, मंदसीए8 तइयाए आरद्धो पंचमाए पोरिसीए सचित्तो, उहकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिण्णि चत्वारि पंच य, | एवं वत्थिस्स दइयस्स पुषद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पदमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुर्व अचित्तो मग्गिज्जइ पच्छा मीसो पच्छा सचित्तोत्ति । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणंतो वा देजा अजाणतो वा, णाए तस्सेव अणिच्छेते उबरगं सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि जयणाए, एवं दइयस्सवि, सचित्तो वा अचित्तो वा मीसो वा होउ सबस्सवि एस विही, मा अण्णं विराहेहित्ति ४ । वणस्सइकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकजे मूलाईण गहण होज्जा, अणाभोएण १ तावदचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्तः, मध्यमे शीते द्वितीयाया आरभ्य चतुर्थी सचित्तो भवति, मन्दशीते तृतीयस्या आरभ्य पञ्चम्यां पौरुष्यां सचित्तः, उष्णकाले मन्दोणे मध्ये उत्कृष्टे दिवसाः परं द्वौ बीन् चतुरः पञ्च च, एवं बस्तेर्टतेः, पूर्वध्मातस्यैप एव कालविभागः, यः पुनस्तदैव ध्मात्वा | पानीय उत्तार्यते, तस्य च प्रथमे हस्तशते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नास्ति, येन पानीयं प्रकृत्या शीतलं, पूर्वमचित्तो माय॑ते पश्चाभन्मिनः पश्चात्सचित्त इति । अनाभोगेन एपोऽचित्त इति मिश्रसचित्तौ गृहीती, परोऽप्येवमेव जानन्वा दद्यादजानन्वा, ज्ञाते तस्मै एव अनिच्छति अपवरक सकपाटं प्रविश्य शनैर्मुच्यते, पश्चात् शालायामपि, पश्चा(ननिकुञ्ज मधुरे, पश्चात् शृङ्गाटिकायामपि यतनया, एवं इतेरपि, सचित्तो वाऽचित्तो वा मिश्रो वा भवन्तु सर्वस्याप्येष विधिः, माउन्य विरासीदिति । वनस्पतिकायिकख आत्मसमुत्थमाभोगेन ग्लानादिकार्याय मूलादीनां ग्रहणं भवात, अनाभोगेन
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy