________________
आवश्यक हारिभद्रीया
४प्रतिक्रमणा. परिठापनिक्यधिक
॥६२१॥
वा 'डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिा , वसहीए दीहजाईओ पविठ्ठो, पोट्टसूलं वा तावेयवं, एवमाईहिं आणिए कजे कए तत्थेव पडिबुब्भइ, ण देति तो तेहिं कठेहिं जो अगणी तज्जाइओ तत्थेव विगिंचिजइ, न होज सोवि न देज वा ताहे तज्जाएण छारेण उच्छाइजइ, पच्छा अण्णजाइएणवि, दीवएसु तेल्लं गालिजइ वत्ती य निप्पीलिज्जइ
मल्लगसंपुडए कीरइ पच्छा अहाउगं पालेइ, भत्तपच्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिज्जइ, कए कजे ४ है तहेव विवेगो, अणाभोगेण खेलमल्लगालोयच्छारादिसु, तहेव परो आभोएण छारेण दिज वसहीए अगाणं जोइक्खं वा
करेज तहेव विवेगो, अणाभोएणवि एए चेव पूयलियं वा सइंगालं देजा, तहेव विवेगो ३ । वाउक्काए आयसमुत्थं आभोएण, कहं ?, वत्थिणा दिइएण वा कजं, सो कयाइ सचित्तो अच्चित्तो वा मीसो वा भवइ, कालो दुविहो-निद्धो | लुक्खो य, णिद्धो तिविहो-उक्कोसाइ, लुक्खोवि तिविहो-उक्कोसाइ, उक्कोसए सीए जाहे धंतो भवइ ताहे. जाव पढमपोरिसी
CHAUSSURA
॥६२१॥
। वा दाते स्फोटिका वा वातप्रन्थिर्वा अनवृद्धिर्वा, वसती दीर्घजातीयः प्रविष्टः, उदरशूलं वा तापयितव्यं, एवमादिभिरानी कार्ये कृते तत्रैव प्रतिक्षिप्यते, न दद्यात्तदा तैः काष्ठोऽग्निस्तजातीयस्तत्रैव त्यज्यते, न भवेत् सोऽपि न दद्याद्वा तदा तजातेन क्षारेणाच्छाद्यते, पवादन्यजातीयेनापि, दीपेभ्यः तैलं गाल्यते वर्तिनिष्पीड्यते मल्लकसंपुटे क्रियते पश्चाद्यथायुष्कं पालयति, भक्तप्रत्याख्यानादिषु मल्लकसंपुटे कृत्वा तिष्ठति, संरक्ष्यते, कृते कार्य तथैव विवेकः, अनाभोगेन श्लेष्ममल्लकलोचक्षारादिपु, तथैव पर आभोगेन दद्यात् , वसती अग्निं ज्योतिर्वा कुर्यात् तथैव विवेकः । अनाभोगेनापि एते चैव पूपलिका वा साङ्गारां दद्यात् | तथैव विवेकः ॥ वायुकाय आत्मसमुत्थमाभोगेन, कथं', बस्तिना इत्या वा कार्य, स कदाचित् सचित्तोऽचित्तो वा मिश्रो वा भवति, कालो द्विविधः| स्निग्धो रुक्षश्च, स्निग्धस्त्रिविधः-उत्कृष्टादि, रूक्षोऽपि त्रिविधः-उत्कृष्टादिः, उत्कृष्टे शीते यदा ध्मातो भवति तदा यावत् प्रथमपौरुषी