SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ असईए भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अल्लियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयं ताहे जइ कूवतडा उल्ला तत्थ सणियं निसिरइ, अणुलसिओ सुक्कतडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्कावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पर, ताहे पलोट्टइ, नत्थि कूवो दूरे वा तेणसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरइ न होज पायं ता उल्लियं पुहविकायं मग्गित्ता तेण परिवेइ, असइ सुक्कंपि उण्होदएण उल्लेत्ता पच्छा परिट्ठविजइ, निबाघाए चिक्खल्ले खड्डुं खणिऊण पत्तपणालेण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए आउक्काएण मीसेउं दिण्णं तं विगिंचेइ, जं संजयस्स पुत्रगहिए पाणिए आउकाओ अणाभोगेण दिण्णो जइ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियवं, जत्थ हरतणुया पडेज्जा तं कालं पडिच्छित्ता विगिंचिज्जइ २ | तेउक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिक्काएण कज्जं जायं-अहिडक्को १ मसति भाजनस्य कर्णा यावदधस्तात् ( पश्चात् ) शनैरुदकं लिप्यन्ति तदा त्यज्यते, अथ कूपोदकं तदा यदि कूपतट आर्द्धस्तत्र शनैर्निसृज्यते, असिच्य मानः शुष्कतटो भवेत् आई च स्थानं नास्ति तदा भाजनं सिक्ककेन बध्यते, मूले दवरको वध्यते, उत्वक्य पानीयमीषदसंप्राप्ते मूलदवरक उत्क्षिप्यते, तदा प्रलोयते, नास्ति कूपो दूरे वा स्तेनश्वापद्भयं भवेत् तदा शीतले मधुरवृक्षस्याधस्तात् सप्रतिग्रहं व्युत्सृज्यते, न भवेत्पानं तदाऽऽर्द्र पृथ्वीकायं मार्गयित्वा तेन परिष्ठापयति, असति शुष्कमप्युष्णोदकेनार्द्धयित्वा पश्चात् परिष्ठाप्यते, निर्व्याघाते कर्दमे खड्डुं खनित्वा पत्रप्रणालिकया त्यज्यते, शुद्धिं च कुर्वन्ति, एष विधिः, यत् प्रत्यनीकतयाऽष्कायेन मिश्रयित्वा दत्तं तद्विविच्यते, यदि संयतेन पूर्वं गृहीते पानीयेऽष्कायोऽनाभोगेन दत्तो यदि परिणतो भुज्यते, न परिणमति येन कालेन स्थण्डिलं प्राप्यते त्यकन्यं यत्र हरतनुकाः पतेयुस्तं कालं प्रतीच्छय त्यज्यते । तेजस्कायस्तथैवात्मसमुत्थ आभोगेन संयतस्याद्मिकायेन कार्य जातं -अहिदष्टो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy