________________
Pापृथिव्याद्याकराः प्रदर्शिता एव, अतजातीये-भिन्नजातीये परिस्थापनिका २ सा पुनः कर्परादिषु यथा (योग) परिस्थापनं कुर्वतो बोद्धव्येति गाथार्थः॥ गतैकेन्द्रियपरिस्थापनिका, अधुना नोएकेन्द्रियपारिस्थापनिका प्रतिपादयन्नाह
गोएगिदिएहिं जा सा सा दुविहा होइ आणुपुत्वीए । तसपाणेहि सुविहिया ! नायचा नोतसेहिं च ॥५॥ व्याख्या-एकेन्द्रिया न भवन्तीति नोएकेन्द्रियाः-त्रसादयस्तैः करणभूतैरिति तृतीया, अथवा तेषु सत्सु तद्विषया | वेति सप्तमी, एवमन्यत्रापि योज्यं, याऽसौ पारिस्थापनिका सा 'द्वि(वि)धा' द्विप्रकारा भवति 'आनुपूर्व्या' परिपाट्या, द्वैविध्यमेव दर्शयति-'तसपाणेहिं सुविहिया णायचा णोतसेहिं च' वसन्तीति त्रसाः साश्च ते प्राणिनश्चेति समासस्तैः करणभूतैः सुविहितेति सुशिष्यामन्त्रणम् , अनेन कुशिष्याय न देयमिति दर्शयति, ज्ञातव्या-विज्ञेया 'नोतसेहिं च' त्रसा न भवन्तीति नोत्रसा-आहारादयस्तैः करणभूतैरिति गाथार्थः॥५॥
___ तसपाणेहिं जा सा सा दुविहा होइ आणुपुबीए । विगलिंदियतसेहिं जाणे पाँचदिएहिं च ॥६॥ ___ व्याख्या-त्रसप्राणिभिर्याऽसौ सा द्वि(वि)धा भवति आनुपूर्व्या, 'विकलेन्द्रिया' द्वीन्द्रियादयश्चतुरिन्द्रियपर्यन्तास्तैश्च, 'जाणि'त्ति जानीहि पश्चेन्द्रियैश्चेति गाथार्थः ॥ ६॥
विगलिदिएहिं जा सा सा तिविहा होइ आणुपुवीए । बियतियचउरो यावि य तजाया तहा अतजाया ॥ ७ ॥ | व्याख्या-विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपा, बियतियचउरो याविय' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाँश्चाधिकृत्य, सा च प्रत्येकं द्विभेदा, तथा चाह-'तज्जाय तहा अतज्जाया' तज्जाते-तुल्यजातीये या क्रियते सा तज्जाता,