SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६२३॥ तथा अतज्जाता-अतजाते या क्रियत इति गाथार्थः ॥७॥॥ भावार्थस्त्वयं-बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु प्रतिक्रमकजेसु गहिया तत्थेव विगिंचिजइ, सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिंचेति, णा. परि असइ आगरस्स सत्तुएहिं समं निवाघाए, संसत्तदेसे वा कत्थइ होज्ज अणाभोगगहणं तं देसं चेव न गंतबं, असिवाईहिंष्ठापनि० गमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ (ग्रं० १६०००), न लहइ तद्देवसिए सत्तुए मग्गइ, असईए बितिए जाव ततिए, क्यधि० असइ पडिलेहिय २ गिण्हइ, वेला वा अइक्कमइ अद्धाणं वा, संकिया वा मत्ते घेप्पंति, बाहिं उज्जाणे देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिजति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जइ ताहे पुणो पडिलेहणाओ, तिण्णि मुडिओ गहाय जइ सुद्धा परिभुजंति, एगमि दिहे पुणोवि मूलाओ पडिले हिजंति, जे तत्थ पाणा ते मल्लए सत्तुएहिं समं ठविजंति, आगराइसु विगिंचइ, नत्थि बीयरहिएसु विगिंचइ, एवं जत्थ पाणयंपि वीयपाए द्वीन्द्रियाणामात्मसमुत्थं जलीका गण्डादिषु कार्येषु गृहीता तत्रैव त्यज्यते, सक्तका वा आलेपन निमित्तं ऊर्णिकासंसक्ता गृहीता विशोध्याकरे त्यजति,असत्याकारे सक्तकैः समं नियांधाते, संसक्तदेशे वा कुत्रचित् भवेदनाभोगग्रहणं तं देशमेव न गच्छेत् , अशिवादिभिर्गच्छेत् यत्र सक्तुकास्तत्र कूरो माय॑ते, न लभ्यते तदैव| सिकान् सक्तुकान् मार्गयति, असति द्वैतीयिकान् यावत्तार्तीयिकान् , असति प्रतिलिख्य २ गृह्णाति, वेलां वाऽतिक्रामति अध्वानं वा (प्रतिपन्नाः), शङ्किता वा मात्रके गृह्णाति, बहिरुद्यानात् देवकुले प्रतिश्श्रयस्य वा बहिः रजखाणं प्रस्तीर्य उपयुकं घनमसूणं पटलं तत्र प्रच्छादयति, विकृत्व ऊरणिकाप्रतिलेखना | नास्ति यदि तदा पुनः प्रति लेखना, तिस्रो मुष्टीहीत्वा यदि शुद्धा परिभुज्यन्ते, एकस्यां दृष्टायां पुनरपि मूलात् प्रतिलेखयति, ये तत्र प्राणिनस्ते मलके सक्तकैः । समं स्थाप्यन्ते, आकरादिषु स्यज्यन्ते, न सन्ति बीजरहितेषु स्यजति, एवं यत्र पानीयमपि द्वितीयपात्रे. शा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy