SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५६७॥ SOURNAGAMACLASSROOMSAUR ___ व्याख्या-एते ते 'पापाहयः' पापसाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव 'जगदप्रतिक्रमभुवनं 'कलकलायति' भवजलधौ कथयतीति गाथार्थः॥ १२६२॥ दाणा क्रोधाएएहिं जो खजइ चउहिवि आसीविसेहि पावहिं । अवसस्स नरयपडणं णत्थि सि आलंबणं किंचि ॥१२६३॥ | यहिपती कार: । व्याख्या-एभिर्य एव खाद्यते चतुर्भिरपि 'आशीविषैः' भुजङ्गैः 'पापैः' अशोभनैः तस्य अवशस्य सतः नरकपतनं भवति, 'नास्ति' न विद्यते 'से' तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थः॥ १२६३ ॥ एवमभिधायेते मुक्ताःसो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं ?, ण ठाइहत्ति वारिजंतो, पुवभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ-जिआवेहत्ति, देवो भणइ-एवं चेव अहंपि खइयो, जइ एरिसिं चरियं अणुचरइ तो जीवइ, जइणाणुपालेइ तो उज्जीविओऽवि पुणो मरइ,तं च चरियं गाथाहिं कहेइएएहिं अहं खइओ चउहिवि आसीविसेहि पावेहिं । विसनिग्घायणहेउं चरामि विविहं तवोकम्मं ॥१२६४॥ व्याख्या-एभिरहं 'खइओ'त्ति भक्षितश्चतुर्भिरपि 'आशीविषैः' भुजङ्गैः घोरै-रौद्रैः 'विषनिर्घातनहेतुः' विषनिर्घातननिमित्तं 'चरामि' आसेवयामि 'विविधं विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपःकर्म' तपःक्रियामिति गाथार्थः ॥ १२६४॥18॥ ५६७॥ स खादितः पतितो मृतश्च, पश्चाद्देवो भणति-कथं जातं?, न स्थास्यसि वार्यमाणः, पूर्वभणितानि च तानि मित्राणि अगदान् क्षिपन्ति औषधानि च, न कञ्चिद्गुणं कुर्वन्ति, पश्चात्तस्य स्वजनः पादयोः पतितः-जीवयथेति, देवो भणति-एवमेवाहमपि खादितः, यदीदा चर्यामनुचरति तदा जीवति, यदि नानुपालयति तदोजीवितोऽपि पुनर्मियते, तां च चयाँ गाथाभिः कथयति ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy