SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ SARAKAASTRA वीरओ वारं अलभंतो पुप्फछज्जियाए अच्चणं काऊण वच्चइ दिणे दिणे, न य जेमेइ, परूढमंसू जाओ, वत्ते वरिसारत्ते नीति राया, सवेवि रायाणो उवठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुबलोत्ति, बारवालेहिं कहियं जहावित्त, रणो अणुकंपा जाया, अवारियपवेसो कओ वीरगस्स । वासुदेवो य किर सवाउ धूयाउ जाहे विवाहकाले पायदियाओ एंति ताहे पुच्छइ-किं पुत्ती! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पञ्चयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण सकारियाओ पवयंति, एवं वच्चइ कालो। | अण्णया एगाए देवीए धूया, सा चिंतेइ-सवाओ पवाविजंती, तीए धूया सिक्खाविया-भणाहि दासी होमित्ति, ताहे सवालंकियविभूसिया उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो चिंतेइ-मम धूयाओ संसारं आहिंडंति तह य | अण्णेहिं अवमाणिज्जति तो न लट्ठयं, एत्थं को उवाओ ?, जेण अण्णावि एवं न करेहित्ति चिंतेइ, लद्धो उवाओ, वीरगं वीरको वेलामलभमानः पुष्पछजिकया (द्वारशाखायाः) अर्चनं कृत्वा ब्रजति दिने दिने, न च जेमति, प्ररूढश्मश्रुर्जातः, वृत्ते वर्षाराने निर्गच्छति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति-वीरक! दुर्बल इति, द्वारपालैः कथितं यथावृत्तं, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः कृतो वीरकस्य । वासुदेवश्च किल सर्वां दुहितृयंदा विवाहकाले पादवन्दका आयान्ति तदा पृच्छति-किं पुत्रि! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्ति-स्वामिन्यो भविष्याम इति, राजा भणति-तंदा ख्यातं (प्रसिद्धं) प्रव्रजत भट्टारकस्य पादमूले, पश्चान्महता निष्क्रमणसत्कारेण सत्कृताः प्रव्रजन्ति, एवं ब्रजति कालः । अन्यदैकया देच्या दुहिता, सा चिन्तयति-सर्वाः प्रव्राज्यन्ते, तया दुहिता शिक्षिता-भणेर्दासी भवामीति, तदा सर्वात लङ्कारविभूषितोपनीता पृष्टा भणति-दासी भवामीति, वासुदेवश्चिन्तयति-मम दुहितरः संसार आहिण्डन्ते तथा चान्यैः अवमन्यन्ते तदा न लष्टं, अन्न क उपायो?, येनान्या अपि एवं न कुर्युरिति चिन्तयति, कब्ध उपायः, वीरकं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy