________________
आवश्यकहारिभद्रीया
॥५१३॥
तस्स य पुष्फियफलियस्स मज्झे समीज्झुकूखरस्सं पेढं बद्धं, लोगो तत्थ पूयं करेइ, तिलगबउलाईणं न किंचिवि, सो चिंतेइ - (ण) एयस्स पेढस्स गुणेण एई से पूजा किजइ, चिईनिमित्तं, सो भणइ एए किं ण अच्चेह ?, ते भांति - पुविल्लएहिं कएल्लयं एयं तं च जणो वंदइ, तस्सवि चिंता जाया, पेच्छह, जारिसं समिज्झुक्खरं तारिसी मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इब्भपुत्ता पवइया अत्थि, ते ण ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणत्तणं १, रयहरणणिमित्तं चितीगुणेण वंदंति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गति, न लहंति सुतिं वा पवित्तिं वा, सो आगओ आलोएइजहाऽहं सण्णाभूमिं गओ, मूलाय उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणि उवसंते आगओमि, ते तुट्ठा, पच्छा कडाईणं आलोएति, पायच्छित्तं च पडिवज्जइ । तस्स पुछिं दबचिई पच्छा भावचिई जाया २ ॥ इदानीं कृष्णसूत्रकथानकं - बारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो वासारत्ते बहवे जीवा वहिज्जंतित्ति णो णीति, सो
१ तस्य च पुष्पितफलितस्य मध्ये शमीशाखायाः पीठं बद्धं, लोकस्तत्र पूजां करोति, तिलकबकुलादीनां न किञ्चिदपि स चिन्तयति - (न) एतस्य पीठस्य गुणेनेयती अस्य पूजा क्रियते, चितिनिमित्तं स भणति एतान् किं नार्चयत ?, ते भणन्ति पुरातनैः कृतमेतत् तं च जनो वन्दते, तस्यापि चिन्ता जाता, पश्यत, यादृशी शमीशाखा तादृशोऽस्मि अहं, अन्येऽपि तत्र बहुश्रुता राजपुत्रा इभ्यपुत्राः प्रब्रजिताः सन्ति, ते न स्थापिताः, अहं स्थापितः, मां पूजयति, कुतो मम श्रामण्यं ?, रजोहरणमात्रचितिगुणेन वन्दन्ते, प्रतिनिवृत्तः । इतरेऽपि भिक्षात भगता मार्गयन्ति, न लभन्ते श्रुतिं वा प्रवृत्तिं वा स आगत आलोचयतियथाऽहं संज्ञाभूमिं गतः, मूलाच्चावधावितः, तत्र पतितः स्थितः, इदानीमुपशान्ते आगतोऽस्मि, ते तुष्टाः, पश्चात् कृतादिभ्य आलोचयति प्रायश्चित्तं च प्रतिपयते । तस्य पूर्व द्रव्यचितिः पश्चाद्भावचितिर्जाता ॥ द्वारिकायां वासुदेवो वीरकः कोलिकः, स वासुदेवभक्तः, स च किल वासुदेवो वर्षांरात्रे बहवो जीवा वध्यन्त इति न निर्गच्छति, स
३ वन्दनाध्ययने
वन्दनादि
दृष्टान्ताः
॥५१३॥