________________
तेसु नत्थि पुचपवत्तो उवयारोत्ति, भणंति-दबवंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वदतं कसायकंडएहिं छठ्ठाणपडियं पेच्छति, सो भणइ - एयंपि नज्जइ ?, भणति - बाढं, किं अइसओ अत्थि ?, आमं, किं छाउमत्थिओ केवलिओ ?, केवलि भांति - केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चैव कंडगठाणेहिं नियत्तोत्ति जाव अपूवकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती । सा चैव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय । पुत्रं दबवंदणं आसि पच्छा भाववंदणं जायं १ ॥ इदानीं क्षुल्लकः, तत्रापि कथानकम् - एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओ ठविओ, ते सबे पबइया तस्स खुड्डगस्स आणाणिद्दे से वति, तेसिं च कडादीणं थेराण मूले पढइ । अण्णया मोहणिजेण वाहिजंतो भिक्खाए गएसु साहुसु बितिजएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो एक्कहिं वणसंडे वीसमइ,
१ तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति - द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल वन्दमानं कषायकण्डकैः पदस्थानपतितं पश्यन्ति, स भणति - एतदपि ज्ञायते ?, भणन्ति-वाढं, किमतिशयोऽस्ति ?, ओम्, किं छानस्थिकः कैवलिकः ?, केवलिनो भणन्ति - कैवलिकः, स किल तथैवोद्धूपितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः तैरेव कण्डकस्थानैर्निर्वृत्त इति यावदुपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नं चतुर्थ वन्दमानस्य समाप्तिः । सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय । पूर्व द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातं ॥ एकः क्षुल्लक आचार्येण कालं कुर्वता लक्षणयुक्त आचार्यः स्थापितः, ते सर्वे प्रब्रजितास्तस्य कस्याज्ञानिर्देशे वर्त्तन्ते तेषां च कृतादीनां स्थविराणां मूले पठति । अन्यदा मोहनीयेन बाध्यमानो भिक्षायै गतेषु साधुषु द्वितीयेन संज्ञापानीयमानाय्य मात्रकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा, परिश्रान्त एकस्मिन् वनखण्डे विश्राम्यति,