SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तेसु नत्थि पुचपवत्तो उवयारोत्ति, भणंति-दबवंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वदतं कसायकंडएहिं छठ्ठाणपडियं पेच्छति, सो भणइ - एयंपि नज्जइ ?, भणति - बाढं, किं अइसओ अत्थि ?, आमं, किं छाउमत्थिओ केवलिओ ?, केवलि भांति - केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चैव कंडगठाणेहिं नियत्तोत्ति जाव अपूवकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती । सा चैव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय । पुत्रं दबवंदणं आसि पच्छा भाववंदणं जायं १ ॥ इदानीं क्षुल्लकः, तत्रापि कथानकम् - एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओ ठविओ, ते सबे पबइया तस्स खुड्डगस्स आणाणिद्दे से वति, तेसिं च कडादीणं थेराण मूले पढइ । अण्णया मोहणिजेण वाहिजंतो भिक्खाए गएसु साहुसु बितिजएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो एक्कहिं वणसंडे वीसमइ, १ तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति - द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल वन्दमानं कषायकण्डकैः पदस्थानपतितं पश्यन्ति, स भणति - एतदपि ज्ञायते ?, भणन्ति-वाढं, किमतिशयोऽस्ति ?, ओम्, किं छानस्थिकः कैवलिकः ?, केवलिनो भणन्ति - कैवलिकः, स किल तथैवोद्धूपितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः तैरेव कण्डकस्थानैर्निर्वृत्त इति यावदुपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नं चतुर्थ वन्दमानस्य समाप्तिः । सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय । पूर्व द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातं ॥ एकः क्षुल्लक आचार्येण कालं कुर्वता लक्षणयुक्त आचार्यः स्थापितः, ते सर्वे प्रब्रजितास्तस्य कस्याज्ञानिर्देशे वर्त्तन्ते तेषां च कृतादीनां स्थविराणां मूले पठति । अन्यदा मोहनीयेन बाध्यमानो भिक्षायै गतेषु साधुषु द्वितीयेन संज्ञापानीयमानाय्य मात्रकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा, परिश्रान्त एकस्मिन् वनखण्डे विश्राम्यति,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy