________________
आवश्यक- हारिभ
द्रीया ॥५१२॥
३ वन्दनाध्ययने वन्दनादिदृष्टान्ताः
अण्णस्स रण्णो दिण्णा, तीसे चत्तारि पुत्ता, सा तेसिं कहंतरेसु कहं कहेइ, जहा तुज्झ मातुल ओ पुबपबइओ, एवं कालो बच्चइ । तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पवइया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउँ माउलगं वंदगा जंति। एगंमि णयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं बाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओसीयलायरियाणं कहेहि-जे तुझं भाइणिजा ते आगया वियालोत्ति न पविट्ठा, तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया, ते वीयरागा न आढायंति, डंडओऽणेण ठविओ, पडिक्कतो, आलोइए भणइ-कओ वंदामि? भणंति-जओ भे पडिहायइ, सो चिंतेइ-अहो दुट्ठसेहा निल्लज्जत्ति, तहवि रोसेण वंदइ, चउसुवि वंदिएसु, केवली किर पुवपउत्तं उवयारं न भंजइ जाव न पडिभिजइ, एस जीयकप्पो,
॥५१२)
अन्य राज्ञे दत्ता, तस्याश्चत्वारः पुत्राः, सा तेभ्यः कथान्तरेषु (कथावसरेषु) कथा कथयति-यथा युष्माकं मातुलः पूर्व प्रबजितः, एवं कालो | | ब्रजति । तेऽपि अन्यदा तथारूपाणां स्थविराणामन्तिके प्रबजिताश्चत्वारः, बहुश्रुता जाताः, आचार्य पृष्ट्वा मातुलं वन्दितुं यान्ति । एकस्मिन्नगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगरं प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथयेः-ये युष्माकं भागिनेयास्ते आगता विकाल इति न प्रविष्टाः, तेन कथितं, तुष्टः, एषामपि रात्रौ शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानं समुत्पन्नं । प्रभाते आचार्या दिशः प्रलोकयति, अधुना मुहूर्त्तनैष्यन्ति, सूत्रपौरुषीं कुर्वन्तः (इति)मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः, ते वीतरागा नाद्रियन्ते,
दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-कुतो वन्दे?, भणन्ति-यतो भवतां प्रतिभासते, स चिन्तयति-अहो दुष्टशैक्षा निर्लज्जा इति, तथापि Cरोपेण वन्दते, चतुष्यपि वन्दितेषु, केवली किल पूर्वप्रयुक्त उपचार न भनक्ति यावत्र प्रतिभियते (ज्ञायते), एप जीतकरूपः,