________________
आवश्यक हारिभद्रीया ॥५१४
पुच्छइ-अस्थि ते किंचि कयपुवयं? भणइ-णत्थि, राया भगइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अत्थि, बयरीए |३वन्दनाउरि सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहतं वामपाएण धारियं उबेलाए गयं, पज- ध्ययने णघडियाए मच्छियाओ पविठ्ठाओ हत्थेण ओहाडिया व सुमुंगुमंतीउ होउत्ति । बीए दिवसे अत्थाणीए सोलसण्हं रायसह
वन्दनादि
दृष्टान्ता स्साणं मज्झे भणइ-सुणह भो ! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि ?, वासुदेवो भणइ-"जेण| रत्तसिरो नागो, वसंतो बयरीवणे । पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ ॥१॥ जेण चक्कुक्खया गंगा, वहंती कलु-४ सोदयं । धारिया वामपाएणं वेमई नाम खत्तिओ॥२॥ जेण घोसवई सेणा, वसंती कलसीपुरे । धारिया वामहत्थेण, वेमई नाम खत्तिओ ॥३॥ एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छइ, भिउडीकया, दिण्णा नीया य |घरं, सयणिजे अच्छइ, इमो से सबं करेइ, अण्णया राया पुच्छइ-किह ते वयणं करेइ ?, वीरओ भणइ-अहं सामिणीए
पृच्छति-अस्ति तव किञ्चित्कृतपूर्व ?, भणति-नास्ति, राजा भणति-चिन्तय, ततः सुचिरं चिन्तयित्वा भणति-अस्ति, बदर्या उपरि सरटः स पाषाणे || नाहत्य पातितो मृतश्च, शकटवा पानीयं वहन् वामपादेन धृतं उद्वेलया गतं, पायनघटिकायां मक्षिकाः प्रविष्टा हस्तेनोडायिता गुमगुमायमाना भवन्त्विति । द्वितीये दिवसे आस्थान्यां पोडशानां राजसहस्राणां मध्ये भणति-शृणुत भो एतस्य वीरकस्य कुलोत्पत्तिः श्रुता कर्माणि च, कानि कर्माणि ?, वासुदेवो भणति-येन रक्तशिरा नागो वसन् बदरीबने । पातितः पृथ्वीशस्त्रेण वै मतिर्नाम (स उत्कृष्टः) क्षत्रियः ॥१॥ येन चक्रोरक्षता गङ्गा वहन्ती कलुषोदकम् । वामपादेन धृता वै मतिर्नाम क्षत्रियः ॥ २॥ येन घोषवती सेना वसन्ती कलशीपुरे । धृता वामहस्तेन वै मतिनाम क्षत्रियः ॥३॥ एतस्मै दुहितरं ददामि । इति, स भणितः-दुहितर ते ददामीति, नेच्छति, भृकुटी कृता, दत्ता नीता च गृहं, शयनीये तिष्ठति, अयं तस्याः सर्वे करोति, अन्यदा राजा पृच्छति-कथं ते वचनं करोति?, वीरको भणति-अहं स्वामिन्या *ओ गुमुगुमंतीओ
॥५१४॥