SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दासोत्ति, राया भणइ-सवं जइ ण करावेसि तो ते णत्थि णिप्फेडओ, तेण रण्णो आकूयं णाऊणं घरगएणं भणियाजहा पजणं करेहित्ति, सा रुढा, कोलिया! अप्पयं ण याणसि ?, तेण उठेऊण रज्जुएण आहया, कूवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेणाहं कोलिएण आहया, राया भणइ-तेणं चेवसि मए भणिया-सामिणी होहित्ति, तो दासी त्तणं मग्गसि, अहं एत्ताहे न वैसामि, सा भणइ-सामिणी होमि, राया भणइ-वीरओ जइ स मण्णिहिति, मोइया य पवइया । अरिहणेमिसामी समोसरिओ, राया णिग्गओ, सबे साहू बारसावत्तेण वंदइ, रायाणो परिस्संता ठिया, वीरओ वासुदेवाणुवत्तीए वंदइ, कण्हो आबद्धसेओ जाओ, भट्टारओ पुच्छिओ-तिहिं सहेहिं सएहिं संगामाणं न एवं परिस्सतोमि भगवं!, भगवया भणियं-कण्हा ! खाइगं ते सम्मत्तमुप्पाडियं तित्थगरनामगोत्तं च । जया किर पाए विद्धो तदा जिंदणगरहणाए सत्तमाए पुढवीए बद्धेल्लयं आउयं उबेढंतेण तच्चपुढविमाणियं, जइ आउयं धरंतो पढमपुढविमाणेतो, दास इति, राजा भणति-सर्व यदि न कारयसि तदा तव नास्ति निस्फेटः, तेन राज्ञ आकृतं ज्ञात्वा गृहगतेन भणिता-यथा पायनं कुर्विति, सा रुष्टा, कोलिक! आत्मानं न जानी?, तेनोत्थाय रज्ज्वाऽऽहता, कूजन्ती राज्ञो मूलं गता, पादपतिता भणति-यथा तेनाहं कोलिकेनाहता, राजा भणति-तेनैवासि मया भणिता-स्वामिनी भवेति, तदा त्वं दासत्वं मार्गयसि, अहमधुना न वसामि (त्वां शामि), सा भणति-स्वामिनी भवामि, राजा भणति-वीरको यदि स मंस्यति, मोचिता प्रव्रजिता च । अरिष्टनेमिस्वामी समवसृतः, राजा निर्गतः, सर्वान् साधून् द्वादशावर्तेन वन्दते, राजानः परिश्रान्ताः स्थिताः, वीरको वासुदे वानुवृत्त्या वन्दते, कृष्ण आबद्धस्वेदो जातः, भट्ठारकः पृष्टः-त्रिभिः षात्यधिकैः शतैः संग्रामैः नैवं परिश्रान्तोऽस्मि भगवन् !, भगवता भणितं-कृष्ण! क्षायिक त्वया सम्यक्त्वमुत्पादित तीर्थकरनामगोत्रं च । यदा किल पादे विद्धस्तदा निन्दनगाभ्यां सप्तम्यां पृथ्व्यां बद्धमायुरुद्वेष्टयता तृतीयपृथ्वीमानीतं, यद्यायुरधारयिषः प्रथमपृथ्वीमानेष्यः, *सासामि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy