________________
आवश्यकता अण्णे भणंति-इहेव वंदंतेणंति । भावकिइकम्मं वासुदेवस्स, दवकिइकम्मं वीरयस्स ३॥ इदानीं सेवकः, तत्र कथानकम्- वन्दनाहारिभ- एगस्स रण्णो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेण भंडणं जायं, रायकुलं पहाविया, साहू दिहो, एगो ध्ययने द्रीया भणइ-भावेण 'साधं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीकाउं वंदित्ता गओ, बितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदइ,
वन्दनादितहेव भणइ, ववहारो आबद्धो, जिओ, तस्स दवपूया, इयरस्स भावपूया ४॥ इदानीं पालकः, तत्र कथानकम्-बारवईए
दृष्टान्ताः ॥५१५॥
वासुदेवो राया, पालयसंबादओ से पुत्ता, णेमी समोसढो, वासुदेवो भणइ-जो कलं सामि पढम वंदइ तस्स अहं जर मग्गइ तं देमि, संबेण सयणिज्जाओ उठेत्ता वंदिओ, पालएण रजलोभेण सिग्घेण आसरयणेण गंतूण वंदिओ, सो किर अभवसिद्धिओ वंदइ हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केण तुज्झे अज्ज पढमं वंदिया?, सामी भणइ-दवओ पालएणं भावओ संबेणं, संबस्स तं दिण्णं ५॥एवं तावद्वन्दनं पर्यायशब्दद्वारेण निरूपितम् , अधुना यदुक्तं 'कर्तव्यं कस्य वेति स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराह
१ अन्ये भणन्ति-इहैव वन्दमानेनेति । भावकृतिकर्म वासुदेवस्य, द्रव्यकृतिकर्म वीरकस्य ॥ एकस्य राज्ञो द्वौ सेवकी, तयोराससौ प्रामी, तयोः सीमानिमित्तं भण्डनं जातं, राजकुलं प्रधाविती, साधुईष्टः, एको भणति-भावेन प्रदक्षिणीकृत्य वन्दित्वा गतः, द्वितीयस्तस्य किलानुवर्त्तनं करोति, सोऽपि वन्दते, | तथैव भणति, व्यवहार भावद्धः, जितः, तस्य द्रव्यपूजा इतरस्य भावपूजा । द्वारिकायां वासुदेवो राजा, पालकशाम्बादयस्तस्य पुत्राः, नेमिः समवस्तः, वासुदे-18 वो भणति-यः कल्ये स्वामिनं प्रथमं वन्दते तस्सायहं यन्मार्गयति तद्ददामि, शाम्बेन शयनीयादुत्थाय वन्दितः, पालकेन राज्यलोभेन शीघ्रणाश्वरत्नेन गत्वा वन्दितः, स किलाभव्यसिद्धिको वन्दते हृदयेनाक्रोशति, वासुदेवो निर्गतः पृच्छति-केन यूयमद्य प्रथमं वन्दिताः ?, स्वामी भणति-व्यतः पालकेन भावतः४॥५१५॥ शाम्बेन, शाम्बाय तदत्तं ।
ACROSSEROS