________________
AASARALASAMACHAR
जहा जलंताइ(त) कट्ठाई, उवेहाइन चिरंजले । घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं ॥ १३१२॥ सुचिरंपि वंकुडाई होहिंति अणुपमजमाणाई । करमद्दिदारुयाई गयंकुसागारवेंटाई॥१३१३ ॥ . इदमपि गाथाद्वयं कण्ठ्यमेव, ताणं सबाण दवविउस्सग्गो, जं रजाणि उज्झियाणि, भावविउस्सग्गो कोहादीणं, विउस्सग्गेत्ति गयं २५, इयाणिं अप्पमाएत्ति, ण पमाओ अप्पमाओ, तत्थोदाहरणगाहारायगिहमगहसुंदरि मगहसिरी पउमसत्थपक्खेवो । परिहरियअप्पमत्ता नह गीयं नवि य चुक्का ॥ १३१४ ॥ | इमीए वक्खाणं-रायगिहे णयरे जरासंधो राया, तस्स सबप्पहाणाओ दो गणियाओ-मगहसुंदरी मगहसिरी य, मगहासिरी चिंतेइ-जइ एस न होजा ता मम अन्नो माणं न खंडेजा, राया य करयलत्थो होजत्ति, सा य तीसे छिद्दाणि मग्गइ, ताहे मगहासिरी नट्टदिवसंमि कण्णियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओ सूचीओ केसरसरिसियाओ खित्ताओ, ताओ पुण तीसे मगहसुंदरीए मयहरियाए अहियाओ, कहं भमरा कणियाराणि न अल्लियंति चूएसु निलंति?,
तेषां सर्वेषां द्रव्यब्युत्सर्गः, यत् राज्यान्युज्झितानि, भावव्युत्सर्गः क्रोधादीनां । व्यत्सर्ग इति गतं, इदानीमप्रमाद इति, न प्रमादोऽप्रमादः, तत्रोदाहरणगाथा । अस्या व्याख्यानं-राजगृहे नगरे जरासन्धो राजा, तस्य सर्वप्रधाने द्वे गणिके-मगधसुन्दरी मगधश्रीक्ष, मगवश्रीश्चिन्तयति, यथेषा न भवेत् तदा मम नान्यो मानं खण्डयेत्, राजा च करतलस्थो भवेदिति, सा च तस्याश्छिद्राणि मार्गयति, तदा मगधश्रीनृत्यदिवसे कर्णिकारेषु सौवर्णिका मञ्जयः विषक| सिताः सूचयः केशरसदृशाः क्षेपितवती, ताः पुनस्तस्या मगधसुम्दर्या महत्तरिकया ज्ञाताः, कथं भ्रमराः कर्णिकारेषु नागच्छन्ति ? चूतेषु लगन्ति