________________
आवश्यक- हारिभद्रीया
॥७२॥
नूर्ण सदोसाणि पुष्पाणि, जइ य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेलगत्तणं|४|४ प्रतिक्रहोहित्ति उवाएणं वारेमित्ति, सा य रंगओइण्णिया, अण्णया मंगलं गिज्जइ, सा इमं गीतियं पगीया
मणाध्य पत्ते वसंतमासे आमोअ पमोअए पवत्तंमि । मुत्तूण कण्णिआरए भमरा सेवंति चूअकुसुमाई ॥१३१५॥
योगसं०
२६अप्रमा ___ गीति, इमा निगदसिद्धैव, सो चिंतेइ-अपुवा गीतिया, तीए णायं-सदोसा कणियारत्ति परिहरंतीए गीयं नच्चियं
द:२७लच सविलासं, न य तत्थ छलिया, परिहरिय अप्पमत्ता नर्स्ट गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खंतेणं वाल जोगा संगहिया २६ । इयाणि लवालवेत्ति, सो य अप्पमाओ लवे अद्धलवे वा पमायं न जाइयवं, तत्थोदाहरणगाहाभरुयच्छमिय विजएनडपिडए वासवासनागघरे । ठवणा आयरियस्स (उ) सामायारीपउंजणया ॥१३१६॥ ।
इमीए वक्खाणं-भरुअच्छे णयरे एगो आयरिओ, तेण विजओ नाम सीसो उज्जेणी कज्जेण पेसिओ, सो जाइ, तस्सी गिलाणकजेण केणइ वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउझियंति नडपिडए गामे वासावासं ठिओ, सोर
नूनं सदोषाणि पुष्पाणि, यदि चाभणियं एतैः पुष्पैरर्चनिकाऽचोक्षा विषभावितानि वा तदा प्राभेयकत्वमभविष्यदिति उपायेन वारयामि इति, | सा च रङ्गावतीर्णोऽन्यदा मजलं गायति, सेमा गीति प्रगीतवती-गीतिः इयं, स चिन्तयति-अपूर्वा गीतिः, तया ज्ञातं-सदोषाणि कर्णिकाराणि इति |
॥७२१॥ परिहरन्त्या गीतं नर्तितं च सविलासं, न च तत्र छलिता, परिहत्य (तानि), अप्रमत्ता नृत्ये गीते च न किल स्खलिता, एवं साधुनाऽपि पञ्चविधान् प्रमादान् रक्षयता योगाः संगृहीताः । इदानी लवालव इति, स चाप्रमादः लवेऽर्धलवे वा प्रमादं न यातव्यं, तत्रोदाहरणगाथा-अस्या व्याख्यान-भृगुकच्छे नगरे एक आचार्यः, तेन विजयो नाम शिष्य उज्जयिनी कार्येण प्रेषितः, स याति, तस्य ग्लानकार्येण केनचिद् व्याक्षेपः, सोऽन्तराऽकालवण रुद्धः, अण्डकतृणोझितमिति नटपेटके ग्रामे वर्षावासं स्थितः, स
RECRUAROSAGAR