SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ SARORAMASSACROSARO चिंतेइ-गुरुकुलवासो न जाओ, इहपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचक्कवालसामायारी सबा विभासियबा, एवं किल सो सबत्थ न चुक्को, खणे २ उवजुज्जइ-किं मे कयं , एवं किर साहुणा कायब, एवं तेण जोगा संगहिया भवंति २७ । लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं__णयरं च सिंबवडण मुंडिम्बयअजपूसभूई य । आयाणपूसमित्ते सुहुमे झाणे विवादो य ॥ १३१७ ॥ इमीए वक्खाणं-सिंबवद्धणे णयरे मुंडिम्बगो राया, तत्थ पूसभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेर्सि आयरियाणं चिंता-सुहुमं झाणं पवि|स्सामि,तं महापाणसमं; तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ ज न किंचिह चेएइ,तेसिंच जे मूले ते अगीयत्था, तेसिं पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगस्थ उवयरए निवाघाए झाएंति, सो तेसिं ढोयं न १चिन्तयति-गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकाविचक्रवालसामाचारी सर्वां विभाषितव्या, एवं किल स सर्वत्र न स्खलितः, क्षणे क्षणे उपयुज्यते-किं मे कृतं ?, एवं किल साधुना कर्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लबालव इति गतं, इदानीं | ध्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणं । अस्या व्याख्यान-शिम्बावर्षने नगरे मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां चिन्ता-सूक्ष्मं ध्यानं प्रविशामि, तत् महाप्राणसम, तत् पुनर्यदा प्रविशति तदैवं योगसंनिरोधः क्रियते यथा न किञ्चित् वियते, तेषां च ये पार्थे तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, आगतः, | कथितं, स (तत्) तेन प्रतिपन्न, तदैकत्रापवरके नियाघाते ध्यायन्ति, स तेषामागन्तुं न ..
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy