________________
आवश्यकहारिभ
द्रीया
॥७२२॥
देई, भणइ-एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति-किं मण्णे होजा गवेसामोत्ति, एगो ४ प्रतिक्रओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नत्थि, सुहुमो किर मणाध्य. तेसिं भवइ, सो गंतूण कहेइ अण्णसिं, ते रुहा, अज्जो! तुमं आयरिए कालगएवि न कहेसि ?, सो भणइ-न कालग-18
योगसं० यत्ति, झाणं झायइत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-पवइओ एसो लिंगी मन्ने वेयालं साहेउकामो लक्खणजुत्ता
२८ध्याना आयरिया तेण ण कहेइ, अज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण
६ संवरयोगः कहित्ता आणीओ, आयरिया कालगया सो लिंगी न देइ नीणे, सोवि राया पिच्छइ, तेणवि पत्तीय कालगओत्ति, पूसमित्तस्स ण पत्तियइ,सीया सज्जीया, ताहे णिच्छयोणायो, विणासिया होहिंति, पुर्व भणिओ सो आयरिएहिं-जाहे अगणी अन्नो वा अच्चओ होजत्ति ताहे मम अंगुहए छिवेजाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो ! वाघाओ कओ?, पिच्छह
॥७२२॥
| ददाति, भणति-अत्र स्थिता वन्दध्वं, आचार्या व्यापृताः, अन्यदा ते परस्परं मन्त्रयन्ते-किं मन्ये भवेद् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो | निभालयंति, चिरं च स्थितः, आचार्यों न चलति न भाषते न स्पन्दते उच्छ्वासनिःश्वासावपि न स्तः, सूक्ष्मौ किल तेषां भवतः, स गत्वा कथयति अन्येषां, ते रुष्टा, आर्य ! त्वमाचार्यान् कालं गतानऽपि न कथयसि, स भगति-न कालगता इति, ध्यानं ध्यायन्ति, मा व्याघातं काति, अन्यान् भणन्ति-प्रबजित एष लिङ्गी मन्ये वैतालं साधयितुकामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्री प्रेक्षध्वं, ते आरब्धास्तेन सम भण्डयितुं, तेन वारिताः, तदा ते राजान-1
मपसार्य कथयित्वाऽऽनीतवन्तः, आचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितुं, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय हान प्रत्यायति शिविका सजिता, तदा निश्रयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्व भणितः स आचार्य:-यदाऽग्निरम्यो वाऽत्ययो भवेद् तदा ममाष्टः स्पष्टव्यः,
स्पृष्टः, प्रतिबुद्धो भणति-किमार्य! व्याघातः कृतः, प्रेक्षध्वमेतै