________________
एएहिं सीसेहिं तुज्झ कयंति, अंबाडिया, एरिसयं किर झाणं पविसियवं, तो जोगा संगहिया भवंति २८ । झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयवं, तत्थोदाहरणगाहारोहीडगं च नयरं ललिआ गुट्ठी अरोहिणी गणिआ।धम्मरुइ कडुअदुद्धियदाणाययणे अ कंमुदए ॥१३१८॥ ___ इमीए वक्खाणं-रोहिडए णयरे ललियागोठी रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोहीए भत्तं | परंधिया, एवं कालो वच्चइ, अण्णया तीए कडुयदोद्धियं गहियं, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण तीरइ काउं, तीए चिंतियं-खिंसीया होमि गोठ्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दवमेवं चेव णासउ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि भायणं गहियं, खारगंधो य णाओ, अंगुलिए विण्णासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरइ, भणिओ
युष्माकं शिष्यैः कृतमिति, निरिसताः, इंदशं किल ध्यानं प्रवेष्टव्यं, ततो योगाः संगृहीता भवन्ति । ध्यानसंवरयोगा इति गतं, इदानीमुदयो | मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा तदाऽध्यासितव्यं तत्रोदाहरणगाथा । अस्या व्याख्यानं-रोहिढके नगरे ललितागोष्टी
रोहिणी जीर्णगणिका अन्य आजीविकोपायमलभमाना तस्या गोष्टया भक्तं प्रराद्धवती, एवं कालो ब्रजति, अन्यदा तया कटुकं दौग्धिकं गृहीतं, तच्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते का, तया चिन्तितं-निन्दिता भविष्यामि गोष्टयां इति, अभ्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, |मा द्रव्यमेवभेव विनङ्गीद्, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तं, स गत उपाश्रय, आलोचयति गुरून्, तेभाजनं गृहीतं, विषगन्धश्च ज्ञातः, अङ्गुल्या जिज्ञासितं, तैश्चिन्तितं-य एनमाहारयति स म्रियते, भणित:
SACCCCCCARCRACANCY