________________
आवश्यकहारिभ
द्रीया
॥७२३॥
'विगिंचेहित्ति, सो तं गहाय अडविं गओ, एगत्थ रुक्खदच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेण एगस्थ फुसिओ, तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सा सा मरइ, तेण चिंतियं - मए एगेण समप्पड मा ४ जीवधाओं होउत्ति एत्थ थंडिले आलोइयपडिक्कतेणं मुहानंतगं पडिलेहित्ता अणिदंतेण आहारियं, वेयणाय तिबा जाया अहियासिया, सिद्धो, एवं अहियासेयवं, उदए मारणंतियत्तिगयं २९ । इयाणिं संगाणं च परिहरणंति, संगो नाम 'पञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिण्णाए णाऊण पञ्चक्खाणपरिण्णाए पच्चक्खाएयवं, तत्थोदाहरणगाहा—
नयरी य चंपनामा जिणदेवो सत्थवाहअहिछत्ता । अडवी य तेण अगणी सावयसंगाण वोसिरणा ॥१३१९ ॥ इमीए वक्खाणं - चंपाए जिणदेवो नाम सावगो सत्थवाहो उग्घोसेत्ता अहिछत्तं वच्चइ, सो सत्थो पुलिंद एहिं विलो - लिओ, सो सावगो नासंतो अडविं पविट्ठो जाव पुरओ अग्गिभयं मग्गओ वग्धभयं दुहओ पवायं, सो भीओ, असरणं
त्यजेति स तं गृहीत्वाऽटवीं गतः, एकत्र दग्धवृक्षच्छायायां त्यजामीति, पानबन्धं मुञ्चतो हस्तो लिप्तः, स तेनैकत्र स्पृष्टः, तेन गन्धेन कीटिका आगताः, या या खादति सा सा त्रियते, तेन चिन्तितं मयैकेन समाप्यतां मा जीवघातो भूदिति एकत्र स्थण्डिले मुखानन्तरं प्रतिलिख्य आलोचितप्रतिक्रान्तेनानिन्दयताहारितं वेदना च तीव्रा जाताऽध्यासिता, सिद्धः, एवमध्यासितव्यं, उदयो मारणान्तिक इति गतं इदानीं सङ्गानां च परिहरणमिति, सङ्गो नाम, भावस्वभिष्वङ्गः स ज्ञानपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया प्रत्याख्यातव्यः, तत्रोदाहरणगाथा । अस्या व्याख्यानं चम्पायां जिनदेवो नाम श्रावकः सार्थवाह उद्घो प्याहिच्छत्रां व्रजति, स सार्थः पुलिन्दैर्विलोलितः स श्रावको नश्यन् अटवीं प्रविष्टो यावत् पुरतोऽग्निभयं पृष्ठतो व्याघ्रभयं द्विघातः प्रवातं, स भीतः, अशरणं
४ प्रतिक्रमणाध्य० योगसं० २९ उदयोमारणान्ति
कः ३० स
ङ्गपरिज्ञा
॥७२३॥