SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ %ECRUARMALA णाऊण सयमेव भावलिंग पडिवजित्ता कयसामाइओ पडिमं ठिओ, सावरहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा संगहिया भवंति ३०॥ संगाणं च परिणत्ति गयं, इयाणिं पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणिय जो जित्तिएण सुज्झइ तं सुट्ठ उवउंजिउं देंतेण जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति ६ गाथापूर्वार्धमाह पायच्छित्तपरूवण आहरणं तत्थ होइ धणगुत्ता। इमस्स वक्खाणं-एगत्थ णयरे धणगुत्ता आयरिया, ते किर पायच्छित्तं जाणंति दाउं छउमत्थगावि होतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण णित्थरइ तं चाइयारं ठिओ य सो होइ |अब्भहियं च निज्जरं पावेइ, तहा कायचं, एवं दाणे य करणे य जोगा संगहिया भवंति, पायच्छित्तकरणेत्ति गयं ३१ ।। इयाणि आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह १ ज्ञात्वा स्वयमेव भावलिङ्गं प्रतिपद्य कृतसामायिकः प्रतिमा स्थितः, श्वापदैः खादितः, सिद्धः, एवं सङ्गपरिजया योगाः संगृहीता भवन्ति । सङ्गानां * |च परिक्षेति गतं । इदानीं प्रायश्चित्तकरणमिति यथाविधि दत्तस्य, विधिर्नाम यथा सूत्रे भणितं यो यावता शुध्यति तं सुष्छु उपयुज्य ददता योगाः संगृहीता | भवन्ति द्वयोरपि कुर्वद्ददतोः, नत्रोदाहरणं । अस्य व्याख्यानं-एकत्र नगरे धनगुप्ता आचार्याः, ते किल प्रायश्चित्तं जानन्ति दातुं छमस्था अपि सन्तो यथेयता | शुध्यति वा नवेति, इङ्गितेन जानाति, यस्तेषां मूले वदति तदा स सुखेन निस्तरति तं चातिचार, स्थिरश्च भवति सः अभ्पधिकां च प्राप्नोति निर्जरां, तथा कर्त्तव्यं, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्तकरणमिति गतं । इदानीमाराधना च मारणान्तिकीति, आराधनया मरणकाले योगाः संगृह्यन्ते,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy