________________
आवश्यकहारिभद्रीया
॥७२४ ॥
आराहणाऍ मरुदेवा ओसप्पिणीए पढम सिद्धो ॥ १३२० ॥
अस्य व्याख्या—विंणीयाए णयरीए भरहो राया, उसहसामिणो समोसरणं, प्राकारादिः सर्वः समवसरणवर्णकोऽभिधातव्यो यथा कल्पे, -सा मरुदेवा भरहं विभूसियं दहूण भणइ-तुज्झ पिया एरिसिं विभूतिं चइत्ता एगो समणो हिंडइ, भरहो भणइ - कत्तो मम तारिसा विभूई जारिसा तातस्स ?, जइ न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सबबलेण, मरुदेवावि निग्गया, एमि हरिथमि विलग्गा, जाव पेच्छइ छत्ताइछत्तं सुरसमूहं च ओवयंतं, भरहस्स वत्थाभरणाणि ओमिलायंताणि दिट्ठाणि, दिट्ठा पुत्तविभूई ? कओ मम एरिसत्ति, सा तोसेण चिंतिउमारद्धा, अपुबकरणमणुपविट्ठा, जाती नत्थि, जेण वणस्सइकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रति योगसङ्ग्रहः कर्तव्य इति ३२ ।
१ विनीतायां नगर्यो भरतो राजा, ऋषभस्वामिनः समवसरणं, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति तब पितेदृशीं विभूतिं त्यक्त्वैकः श्रमणो हिण्डते, भरतो भणति कुतो मम तादृशी विभूतिर्यादृशी तातस्य ?, यदि न प्रत्येषि तदेहि प्रेक्षावद्दे, भरतो निर्गतः सर्वबलेन, महदेव्यपि निर्गता, एकस्मिन् हस्तिनि विलझा, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चाचपतन्तं भरतस्य वस्त्राभरणान्यवम्लायमानानि दृष्टानि दृष्टा पुत्रविभूतिः ? कुतो ममेदशी ? इति सा तोषेण चिन्तयितुमारब्धा, अपूर्वकरणमनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुदृत्ता, तत्रैव वरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नं सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः ।
४ प्रतिक्र
मणाध्य०
योगसं० ३१ प्राय
श्चित्तं ३२
आराधना
॥७२४ ॥