SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ तेत्तीसाए आसायणहिं ( सूत्र ) त्रयस्त्रिंशद्भिराशातनाभिः, क्रिया पूर्ववत्, आयः-समृग्दर्शनाद्यवातिलक्षणः तस्या शातना, तदुपदर्शनायाह सग्रह णिकारः पुरओ पक्खासने गंता चिठ्ठणनिसीयणायमणे । आलोयणपडिसुणणा पुवालवणे य भालोए ॥ १ ॥ तह उवसनिमंत्रण खाईयाण तह अपडिसुणणे । खद्धंति य तत्थ गए किं तुम तज्जाइ णो सुमणे ॥ २ ॥ णो सरसि कहूं छेत्ता परिसं भित्ता अणुडियाइ कहे। संथारपायघट्टण चिट्ठे उच्चासणाईसु ॥ ३ ॥ आसां व्याख्या — इहाकारणे रत्नाधिकस्याऽऽचार्यादेः शिक्षकेणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्य, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्ध्याऽऽलोचनीयः, तत्र पुरतः - अग्रतो गन्ताऽऽशातनावानेव, तथाहि - अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात्, 'पक्ख'त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यमुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽप्यासन्नं गन्तैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थं तु दशासूत्रैरेव प्रकटार्थैव्र्व्याख्यायन्ते, तद्यथा - 'पुरओ'त्ति सेहे रायणियस्स पुरओ गंता भवइ आसा यणा सेहस्स १, पक्खत्ति सेहे राइणियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसण्णन्ति सेहे राइणियस्स णिसीययस्स १ पुरत इति शैक्षो रानिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य १, पक्षेति शैक्षो रानिकस्य पक्षयोर्गन्ता भवत्याशातना शैक्षस्य, २ आसनमिति शैक्षो taाधिकस्य निषीदत
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy