SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७२५॥ आसन्नं गंता भवइ आसायणा सेहस्स ३, चिट्ठत्ति सेहे रायणियस्स पुरओ चिट्ठेत्ता भवइ आसायणा सेहस्स ४, सेहे राइणियस्स पक्खं चिट्ठेत्ता भवइ आसायणा सेहस्स ५, सेहे राइणियस्स आसण्णं चिट्ठेत्ता भवइ आसायणा सेहस्स ६, निसीयणत्ति सेहे रायणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८, सेहे राइणियस्त आसण्णं निसीयित्ता भवइ आसायणा सेहस्स ९, 'आयमणे'त्ति सेहे राइणिएणं सद्धिं बहिया विचारभूम निक्खते समाणे तत्थ सेहे पुबतरायं आयामति पच्छा रायणिए आसायणा सेहस्स १०, 'आलोयणे'त्ति सेहे रायणिएणं सद्धिं बहिया विचारभूमीं निक्खते समाणे तत्थ सेहं पुबतरायं आलोएइ आसायणा सेहस्स, 'गमणागमणे'त्ति भावणा ११ 'अपडिसुणणे'ति सेहे राइणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो ! के सुत्ते के जागरइ ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स १२, 'पुवालवणे'त्ति केइ रायणियस्त पुचसंलत्तए सिया तं सेहे पुछतरायं आलवइ पच्छा रायणिए आसायणा सेहस्स १३, आलोएइत्ति असणं वा ४ पडिग्गाहेत्ता तं १ आसनं गन्ता भवति आशातना शैक्षस्य ३, 'चिट्ट'त्ति शैक्षो नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य ४, शैक्षो रखाधिकस्य पार्श्व स्थाता भवत्याशातना शैक्षस्य ५, शैक्षो रखाधिकस्यासनं स्थाता भवत्याशातना शैक्षस्य ६, 'निषदन' मिति शैक्षो रखाधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य ७, शैक्षो रत्नाधिकस्य पार्श्वे निषीदयिता भवत्याशातना शैक्षस्य ८, शैक्षो रखाधिकस्यासन्नं निषीदयिता भवत्याशातना शैक्षस्य ९, 'आचमन' मिति शैक्षो रत्नाधिकेन सार्धं वहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद् रात्रिकः आशातना शैक्षस्य १०, 'आलोचने'ति शैक्षो रालिकेन सार्धं बहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य गमनागमनमिति भावना ११, अप्रतिश्रवणमिति शैक्षो रत्नाधिके रात्रौ वा विकाले वा व्याहरति आये ! कः सुप्तो कः जागर्त्ति ?, तत्र शैक्षो जागरनू रात्त्रिकस्याप्रतिश्रोता भवत्याशातना शैक्षस्य १२, 'पूर्वालपन' मिति कश्चित् रताधिकस्य पूर्व संलप्तः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रात्रिकः आशातना शैक्षस्य १३, 'भालोचयती 'ति अशनं वा ४ प्रतिगृह्य तत् ४ प्रतिक्र मणाध्य० ३३ आशातनाः ॥७२५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy