SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ पुवामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स १४, 'उवदंसे'त्ति सेहे असणं वा४ पडिग्गाहेत्ता त पबामेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५, निमंतणेत्ति सेहे असणं वा ४ पडिग्गाहेत्ता प्रबामेव सेहतरागं निमंतेइ पच्छा राइणियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइणिएण सद्धि असणं वा ४ पडिग्गाहेत्ता तं राणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा सेहस्स १७, 'आइयण'त्ति सेहे असणं वा ४ पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं २ दायं २ ऊसढं २ रसियं २ मणुण्णं २ मणामं २ णिद्धं २ लक्खं २ आहरेत्ता भवइ आसायणा सेहस्स, इहं च खद्धंति वड्डवड्डेणं लंबणेण डायं डायति पत्रशाकः वाइंगणचिन्भडगएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुण्ण ति मणसो इडं, 'मणामति २ मणसामण्णं मणामं 'निद्धं ति २ नेहावगाढं 'लुक्खंति नेहवज्जियं १८, अप्पडिसुणणे'त्ति सेहे राइणियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धंति यत्ति सेहे राइणियस्स खद्धं पूर्वमेवावमरात्रिकस्य आलोचयति पश्चादानिकस्याशातना शैक्षस्य १४, 'उपदर्शन मिति शैक्षोऽशनं वा ४ प्रतिगृह्य तत् पूर्वमेवावमरात्रिकायो| पदर्शयति पश्चाद्वात्रिकायाशातना शैक्षस्य १५, निमवणमिति शैक्षोऽशनं वा ४ प्रतिगृह्य पूर्वमेवावमरात्रिक निमन्त्रयते पश्चाद् राषिकं आशातना शैक्षस्य १६ 'खद्ध'मिति शैक्षो रात्रिकेन सार्धमशनं वा ४ प्रतिगृह्य तत् रात्रिकमनापृच्छय यो य इच्छति तं तं प्रचुर प्रचुरं ददाति आशातना शैक्षस्य १७, 'अदन'मिति शैक्षोऽशनं वा ४ प्रतिगृह्य रात्रिकेन साधं भुझानस्तत्र शैक्षः प्रचुरं २ शाकं २ संस्कृतं रस्यं मनोझं मनअपं स्निग्धं रूक्षं२ आहारयिता भवति आशातना शैक्षस्य, इह च खद्धंति बृहता वृहता लम्बनेन ऊसढमिति वर्णगन्धरसस्पर्शोपेतं रसितमिति रसयुक्तं दाडिमानादि 'मनोज्ञ'मिति मनस इष्टं 'मनोऽम'मिति मनसा मन्यं मनामं, स्निग्धमिति स्नेहावगाढं 'रूक्षमिति नेहवर्जितं, १८ अप्रतिश्रवणमिति शैक्षकः रात्रिके व्याहरति अप्रतिश्रोता भवति भाशातना शैक्षकस्य, सामान्येन दिवसेऽप्रतिश्रोता भवति १९, सद्धेति चेति शैक्षो रात्रिकं खड़े PROCIRCLOCALOCHOCOCONCES
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy