SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ७२६॥ SANSAMSUNGAROGRAM खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खळू-बड्डुसद्देणं खरकक्कसनिडुरं भणइ २०, 'तत्थ गए'त्ति सेहे राइणिए वाहरिए ४४ प्रतिकजत्थ गए सुणइ तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स २१, 'किंति'त्ति सेहे राइणिएण आहए किंति वत्ता भवइ मणाध्य आसायणा सेहस्त, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणियत्वं २२,'तुम'ति सेहे राइणियं तुमंति वत्ता भवइ ३३ आशाआसायणा सेहस्स, को तुमंति चोएत्तए, २३ 'तजाए'त्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, तनाः तजाएणं'ति कीस अज्जो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, आयरिओ भणइ-तुम आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि२४, 'णो सुमणोत्ति सेहे राइणियस्स कहं कहेमाणस्स नो सुमणसो भवइ आसायणा सेहस्स, इह नो सुमणसेत्ति ओयमणसंकप्पे अच्छइन अणुबूहइ कहं अहो सोहणं कहियंति २५, 'णो सरसि'त्ति सेहे राइ|णियस्स कहं कहेमाणस्स णो समरसित्ति वत्ता भवई आसायणा सेहस्स, इह च'णो सुमरसि'त्ति न सुमरसि तुर्म एवं अत्थं, १ खद्धं वक्ता भवति आशातना शैक्षस्य, इदं च खर्च-वृहच्छब्देन खरकर्कशनिष्ठुर भणति २०, 'तत्र गते' इति शैक्षो रात्रिकेन व्याहृतो यत्र गतः शृणोति तत्र गत एवोलापं ददाति आशातना शैक्षस्य २१, 'कि' मितीति शैक्षो रात्रिकेनाहूतः किमिति वक्ता भवत्याशातना शैक्षस्य, किमिति किं भणसीति भणति, ॥७२६॥ मस्तकेन बन्द इति भणितब्य २२, ''मिति शैक्षो रात्रिकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता २३, 'तजात' इति शैक्षो रात्रिक तजातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तजातेनेति कथमार्थ ! बलानस्य न करोषि ?, भणति-वं कथं न करोपि?, आचार्यों भणति-वमलसः, स भणतित्वमेवालस इत्यादि २४, 'न सुमना' इति शैक्षो रात्रिके का कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसंकल्पस्तिष्ठति नानुबृंहति का अहो शोभनं कथितमिति २५, न सरसीति शैक्षो रात्रिके कथां कथयति न समरसीतिवक्ता भवति भाशातना शैक्षस्य, इह च न सरसीति न सरसि त्वमेनमर्थ
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy