________________
ALSOCOMACHAROSAGAR
न एस एवं भवइ २६, कहं छेत्त'त्ति रायणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवइ आसायणा सेहस्स, अच्छि|दित्ता भवइत्ति भणइ अहं कहेमि २७, 'परिसं भेत्तेति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा का सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा परिसं २८, 'अणु-11 छियाए कहेई' राइणियस्स कहं कहेमाणस्स तीए परिसाए अणुठियाए अबोच्छिन्नाए अबोगडाए दोच्चंपि तच्चंपि कह कहेता भवइ आसायणा सेहस्स, इह तीसे परिसाए अणुठियाएत्ति-निविद्वाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ अबोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चउहिं तमेवत्ति जो आयरिएण कहिओ अत्थो | तमेवाहिगारं विगप्पइ, अयमवि पगारो अयमवि पगारोतस्सेवेगस्स सुत्तस्स २९, 'संथारपायघट्टण'त्ति सेज्जासंथारगं पाएण | संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवइ आसायणा सेहस्स, इह च सेजा-सबंगिया संथारो-अड्डाइज्जहत्थो जत्थ वा
नैष एवं भवति २६, कथा छेत्तेति रातिके कथा कथयति तां कथां छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि २७,18 पर्षदं भेत्तेति रात्रिके कथां कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणवि-भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनत्ति वा पर्षद २८, अनुस्थितायां कथयति रात्रिके कां कथयति तस्यां पर्षदि अनुत्थितायामम्युच्छिन्नायामव्याकृतायां (असंविप्रकीर्णायां) द्विरपि निरपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि अनुस्थितायामिति निविष्टायामेव अब्युच्छिमायामिति यावदेकोऽपि तिष्ठति, अव्याकृतायामिति अविसंसृतायामिति भणितं भवति, द्विरपि त्रिरपि-द्विकृत्वविकृत्वः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थस्तमेवाधिकार विकल्पयति, अयमपि प्रकारः अयमपि प्रकारः तस्यैवैकस्य सूत्रस्य २९, संस्तारपादघनमिति शय्यासंस्तारको पादेन संबद्दयित्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षय, इह च शय्या-सर्वाङ्गिकी संस्तारक:-अर्धतृतीयहस्तः यत्र वा