________________
आवश्यकहारिभद्रीया
॥७२७॥
ठाणे अच्छइ संथारो बिदलकहमओ वा, अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-न खामेइ, ला ४ प्रतिकभणियं च-'संघहेत्ताण कारणे' त्यादि ३०, 'चेट'त्ति सेहे राइणियस्स सेजाए संथारे वा चिट्ठित्ता वा निसिइत्ता वा तुय
मणाध्य ट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्ति सेहे राइणियस्स उच्चासणं चिट्ठित्ता वा निसिइत्ता वा भवइ आसायणा
३३ आशा
तनाः सेहस्स ३२, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा । सेहस्सत्ति ३३ गाथात्रितयार्थः॥ ॥ सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकार:
अहवा-अरहताणं आसायणादि सज्झाएँ किंचिणाहीयं । जा कंठसमुद्दिष्टा तेत्तीसासायणा एया ॥ १ ॥ प्रतिक्रमणसङ्ग्रहणी समाप्ता ॥ __ व्याख्या-अथवा-अयमन्यः प्रकारः, 'अर्हता' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किश्चि-18| नाधीतं 'सज्झाए ण सज्झाइयंति वुत्तं भवइ,' एताः 'कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थः॥ साम्प्रतं सूत्रोक्ता एव त्रयस्त्रिंशव्याख्यायन्ते, तत्र
CONSCIOCTOCRACH8
॥७२७॥
स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकः तं पादेन संघव्यति, नानुज्ञापयति-न क्षमयति, भणितं च 'कायेन संघहयिस्वेत्यादि ३०, स्थातेति शैक्षो रात्रिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा स्वरवर्तयिता वा भवत्याशातना शैक्षस्य ३१, उच्च इति शैक्षो रात्रिकासनात् उच्च भासने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य ३२, समासने चापीति क्षो रात्रिकासनस्य सम आसने स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्येति ।