SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए (सूत्रं) ___ अर्हता-प्राग्निरूपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति-नत्थी अरहंतत्ती जाणतो कीस भुंजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ॥१॥ भोगफलं निवत्तियपुण्णपगडीणमुदयबाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ॥२॥णाणाइअणवरोहकअघातिसुहपायवस्स वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ॥३॥ सिद्धानामाशातनया, क्रिया पूर्ववत्-सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्ठा न सन्ति अर्हन्त इति जानानो वा कथं भुनक्ति भोगान् ?। प्राभृतिका (समवसरणादिक) उपजीवति कथं ? एवं बदत उत्तरमिदम् ॥ १॥ निर्व. | तितभोगफलपुण्यप्रकृतीनामुदयबाहुल्यात् । भुनक्ति भोगान् एवं प्राभृतिकायां इदं शृणु ॥२॥ ज्ञानाद्यनवरोधकाघातिसुखपादपस्य वेदनाय । तीर्थकरनान्न उदयात् तथा वीतरागत्वात् ॥३॥ सिद्धानामाशातना एवं भणतो भवति मूतस्य । न सन्ति निचेष्टा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy