________________
आवश्यकहारिभद्रीया
॥७२८॥
वा सइवावी अहव उवओगे ॥१॥रागहोसधुवत्ता तहेव अण्णन्नकालमुवओगो । दंसणणाणाणं तू होइ असवण्णुया
४ प्रतिक्रचेव ॥२॥ अण्णोण्णावरणभ(ता)वा एगत्तं वावि णाणदसणओ । भण्णइ नवि एएसिं दोसो एगोवि संभवइ ॥३॥
मणाध्य. अस्थिति नियम सिद्धा सदाओ चेव गम्मए एवं । निच्चिावि भवंती वीरियक्खयओ न दोसो हु ॥४॥ रागद्दोसो न भवे||अहंदाद्यासबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥५॥न पिहूआवरणाओ दबहिनयस्स है। शातना १९ वा मयेणं तु । एगत्तं वा भवई दसणणाणाण दोण्हपि ॥६॥णाणणय दंसणणए पडुच्च णाणं तु सबमेवेयं । सबं च दंस-12 णंती एवमसवण्णुया का उ?॥७॥ पासणयं व पडुच्चा जुगवं उवओग होइ दोहंपि । एवमसवण्णुत्ता एसो दोसो न संभ-18 वइ ॥ ८॥ आचार्याणामाशातना, क्रिया पूर्ववत् , आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवि|यप्पलाभलद्धी सीसो परिभवइ आयरिए ॥१॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायवे
वा सदा वाऽपि उपयोगेऽथवा ॥ध्रुवरागद्वेषत्वात्तथैवान्यान्यकाल उपयोगात, । दर्शनज्ञानयोस्तु भवत्यसर्वज्ञतैव ॥२॥ अन्योऽन्यावारकता वा एकत्वं वाऽपि ज्ञानदर्शनयोः । भण्यते नैवतेषां दोष एकोऽपि संभवति ॥ ३॥ सन्तीति नियमतः सिद्धाः शब्दादेव गम्यन्ते एवम् । निश्चेष्टा अपि भवन्ति वीर्यक्षयतो नैव दोषः ॥४॥ रागद्वेषो न स्यातां सर्वकषायाणां निरवशेषक्षयात् । जीवस्वाभाब्यात् नोपयोगयोगपचं नयमताच ॥५॥न पृथगावरणात
(ऐक्यं ) द्रव्याथिकनयस्य वा मतेन तु । एकत्वं वा भवति ज्ञानदर्शनयोयोरपि ॥ ६ ॥ ज्ञाननयं प्रतीत्य सर्वमेवेदं ज्ञानं दर्शननयं प्रतीत्य सर्वमेवेदं दर्शन४.मिति एवमसर्वज्ञता का तु॥७॥ पश्यत्ता वा प्रतीत्य युगपदुपयोगो भवति द्वयोरपि । एवमसर्वज्ञता एष दोषो न संभवति ॥ ८॥ बालोऽकुलीन इति च दुर्मेधा
दमको मन्दबुद्धिरिति । अपि चास्मलाभलब्धिः शिष्यः परिभवत्याचार्यान् ॥१॥ अथवाऽपि वदत्येवं-उपदेशं परस्मै ददति एवं तु । दशविध वैयावृस्यं कर्त्तव्यं
॥७२
4.