________________
सयं न कुवंति ॥२॥डहरोवि णाणवुड्डो अकुलीणोत्ति य गुणालओ किह णु। दुम्मेहाईणिवि एवं भणंतऽसंताइ दुम्मेहो ४॥३॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं । निच्चं पगासयंता वेयावच्चाइ कुवंति ॥ ४ ॥ उपाध्यायानामा|शातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,-जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एवं। अविसहणातुरियगई भंडणमामुंडणा चेव ॥१॥3 पाणसुणया व भुंजंति एगओ तह विरूवनैवत्था । एमाइ वयदवणं मूढो न मुणेइ एयं तु ॥२॥ अविसहणादिसमेया संसारसहावजाणणा चेव । साहू चेवऽकसाया जओ प जंति ते तहवि ॥ ३॥ साध्वीनामाशातनया, क्रिया पूर्ववत्,| कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ॥१॥ अत्रोत्तरंकलहंति नेव नाऊण कसाए कम्मबंधबीए उ । संजलणाणमुदयओ ईसिं कलहेवि को दोसो? ॥२॥ उवही य बहुविगप्पो बंभवयरक्खणथमेयासिं । भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो ॥३॥ समणाण नेय एया उवद्दवो
स्वयं न कुर्वन्ति ॥ २॥ बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु । दुर्मेधआदीन्यपि एवं भणति असन्ति दुर्मेधः॥३॥ जानन्ति नापि चैवं च निर्धर्माणो मोक्षकारणं ज्ञानं । नित्यं प्रकाशयन्तो वैयावृत्त्यादि कुर्वन्ति ॥४॥ योऽज्ञातसमयसारः साधून समुद्दिश्य भाषते एवम् । अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव ॥ ॥ पाणा इव श्वान इव भुञ्जन्ति एकतस्तथा विरूपने पथ्याः । एवमादि वदत्यवर्ण मूढो न जानात्येतसु ॥ २ ॥ अविषहणादिसमेताः संसारस्वभावज्ञानादेव । साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव ॥३॥ कलहकारिका बहूपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी । गणिकानां पुत्रभाण्डा दुमस्य वल्ली जलस्य शैवालः ॥ १॥ कषायान् कर्मबन्धवीजानि ज्ञात्वा नैव कलयन्ति । संचलनानामुदयात् ईषत् कलहेऽपि को दोषः। ॥२॥ उपधिश्च बहुविकल्पो ब्रह्मवतरक्षणार्थमेतासाम् । भणितो जिनैर्यस्मात् तस्मादुपधौ न दोषः ॥३॥ श्रमणानां नैता उपद्वः