SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥७२९॥ SAGARMACOCOM सम्ममणुसरंताणं । आगमविहिं महत्थं जिणवयणसमाहियप्पाणं ॥४॥श्रावकाणामाशातनया, क्रिया तथैव, जिनशासन-| ४ प्रतिक्रभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्धृण माणुसत्तं नाऊणवि जिणमयं न जे विरई । पडिवजंति कहं ते मणाध्य धण्णा वुच्चंति लोगंमि ? ॥१॥ सावगसुत्तासायणमत्थुत्तरं कम्मपरिणइवसाओ । जइवि पवजति न तं तहावि धण्णत्ति अहंदाद्यामग्गठिया ॥२॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, xशातनाः१९ देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसया (३)निच्चिट्ठा। देवा सामत्थंमिवि* न य तित्थस्सुन्नइकरा य ॥१॥ एत्थ पसिद्धी मोहणियसायवेयणियकम्मउदयाओ। कामपसत्ता विरई कम्मोदयउ च्चिय न तेसिं ॥२॥ अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उ कयकिच्चा । कालाणुभावा तित्थुन्नईवि अन्नत्थ कुवंति ॥३॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोकः, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत् , परलोकः-नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यों। केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत् , स च धर्मो ॥७२९॥ १ सम्यगनुसरतां । आगमविधि महाथै जिनवचनसमाहितात्मना ॥ ४॥ लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरति प्रतिपद्यन्ते कथं ते धन्या| उच्यन्ते लोके? ॥१॥ श्रावकाशातनासूत्रमत्रोत्तरं कर्मपरिणतिवशात् । यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति ॥२॥ कामप्रसक्ता विरल्या वर्जिता अनिमेषा निश्चेष्टाश्च । देवाः सामथ्र्येऽपि न च तीर्थोनतिकारकाच ॥१॥ अनोत्तरं मोहनीयसातवेदनीयकर्मोदयात् । कामप्रसक्ता विरतिश्च कर्मोदयत एवं न तेषाम् ॥ २ ॥ अनिमेषा देवस्खाभाब्यात् निश्चेष्टा अनुचरास्तु कृतकृत्याः । कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति ॥३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy