________________
ASAMASTARAMCASSA
द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिबद्धं को वा जाणेइ पणीय केणेयं । किं वा चरणेणं तू दाणेण विणा उ हवइत्ति॥१॥उत्तरं-"बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥१॥" निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह-'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् ॥ १॥ दानेन भोगानामोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥२॥ तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत् , आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार:देवादीयं लोयं विवरीयं भणइ सत्तदीवुदही। तह कह पयावईणं पयईपुरिसाण जोगो वा ॥२१३॥ उत्तरं-सत्तसुपरिमियसत्ता मोक्खो मुण्णत्तणं पयावइय।केण कउत्तऽणवत्था पयडीऍ कहं पवित्तित्ति? ॥२१४॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्ततीसायातीसे चिय अपवित्ती परोत्ति सव्वं चिय विरुद्धं॥२१५॥ (भा०) | सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत् , तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसा
प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति । किं वा चारित्रेणैव दानेन विना भवति तु ॥ १॥ देवादिकं लोकं विपरीतं वदति सप्त द्वीपोदधयः । तथा कृतिः प्रजापतेः प्रकृतिपुरुषयोः संयोगो वा ॥१॥ उत्तरं-सप्तसु परिमिताः सत्वा अमोक्षः शून्यत्वं वा प्रजापतिश्च । केन कृत इत्यनवस्था प्रकृतेः कथं प्रवृत्तिरिति? ॥२॥ यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्तते सा च । तस्या एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुद्धम् ॥३॥