SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ | ४ प्रतिक मणाध्य अहंदाद्याशातनाः१९ आवश्यक- रातीतभेदाः, एकार्थिका वा ध्वनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, हारिभ- पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गष्ठपर्वमात्रा एव द्रीया भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तर-देहमात्र एवात्मा, तत्रैव सुखदुःखा॥७३०॥ दितत्कार्योपलब्धेः, पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादेकान्तनष्टस्यासदविशेषत्वात् , सत्त्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात् , तथाऽन्यैरप्युक्तं-"नासतो विद्यते भावो, नाभावो | विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१॥” इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत् , आशाइतना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः-"कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥” इत्यादि, उत्तरं-कालोऽस्ति, तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः। श्रुतस्याऽऽशातनया, ६ क्रिया पूर्ववत् , आशातना तु-को आउरस्स कालो ? मइलंबरधोवणे य को कालो ? । जइ मोक्खहेउ नाणं को कालो तस्सऽकालो वा? ॥१॥ इत्यादि, उत्तरं-जोगो जोरंगो जिणसासणमि दुक्खक्खया पउंजंतो। अण्णोण्णमबाहाए ॥७३०॥ क आतुरस्य (औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः । यदि मोक्षहेतुर्ज्ञानं कस्तस्य कालोऽकालो वा',॥३॥ दुःखक्षयकारणात् प्रयुज्यमानो योगो जिनशासने योग्यः । अन्योऽन्यायाधया
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy