SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ४ प्रतिक्रमणाध्य. योगसं० २४व्युत्सर्गे करकंदाद्या ।।७२०॥ कण्ठ्या । एवं सो विहरइ। ते चत्तारि विहरमाणा खिइपइट्ठियणयरमझे चउद्दारं देवउलं, पुवेण करकंडू पविट्ठो, दक्खि- णेणं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्खिणेणावि मुहं कयं, नमी अवरेण, तओ- वि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रडं च, पुरं अंतेउरं तहा। सबमेयं परिच्चज, संचयं किं करेसिमं? ॥१॥ सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइजया ते पेइए रज्जे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज्ज, अन्नकिच्चकरो भवं? ॥२॥ सिलोगो कंठो, किं तुमं एयस्स आउत्तिगोत्ति ।गंधारो भणइ-जया सर्व परिच्चज मोक्खाय घडसी भवं । परंगरिहसी कीस?, अत्तनीसेसकारए ॥३॥ सिलोगो कंठो,तं करकंडू भणइ-मोक्खमग्गं पवण्णाणं, साहूणं बंभयारिणं । अहियत्थं निवारन्ते, न दोसं वत्तुमरिहसि ॥४॥ सिलोगो-रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासियबा हिया भासा, सपक्खगुणकारिणी ॥ ५॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथा एवं स विहरति । ते चत्वारो विहरन्तः क्षितिप्रतिष्ठितनगरमध्ये चतुर देवकुळ (तत्र) पूर्वेण करकण्डूः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा-1 वपि, कथं साधोरन्यतोमुखस्तिष्ठामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुखं, गान्धार उत्तरेण, तस्यामपि मुखं कृतमिति । तस्य च करकण्डोबही कण्डूः, साऽस्त्येव, तेन कण्डूयनं गृहीत्वा मसूण मसूर्ण कर्णः कण्डूयितः, तत् तेनैकन संगोपितं, तत् दुर्मुखः प्रेक्षते, श्लोकः कण्ठ्यः यावत् करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनमिदं भणति । श्लोकः कण्ठ्यः, किं त्वमेतस्याऽऽयुक्तक इति?, गान्धारो भणति-कोकः कण्ठ्यः, तं करकण्डूर्भणति-श्लोकः, श्लोकः, ॥७२०॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy