SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ सदो नत्थि, राया भणइ-ताणि वलयाणि न खलखलेंति ?, अवणीयाणि, सो तेण दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाह बहुयाण सद्दयं सोचा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो मिहिलाहिवो ॥ २११ ॥ (भा०) ___ कण्ठ्या, विहरइ । इओ य गंधारविसए पुरिमपुरे णयरे नग्गई राया, सो अन्नया अणुजत्तं निग्गओ, पेच्छइ चूयं कुसुमियं, तेण एगा मंजरी गहिया, एवं खंधावारेण लयंतेण कहावसेसो कओ, पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो?, अमच्चेण कहियं-एस सोत्ति, कहं कहाणि कओ?, तओ भणइ-जं तुन्भेहिं मंजरी गहिया पच्छा सवेण खंधावारण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाह जो चूयरुक्खं तु मणाहिराम, समंजरिं पल्लवपुप्फचित्तं । रिद्धि अरिद्धिं समुपहिया णं, गंधाररायावि समिक्ख धम्मं ॥ २१२॥ (भा०)॥ १ शब्दो नास्ति, राजा भणति-तानि वलयानि न शब्दयन्ति ?, अपनीतानि, स तेन दुःखेनाभ्याहतः परलोकाभिमुखश्चिन्तयति-बहूनां दोषो नैकस्य दोषः, संबुद्धः । विहरति, इतश्च गान्धारविषये पुरिमपुरे नगरे नग्गती राजा, सोऽन्यदाऽनुयात्रायै निर्गतः, प्रेक्षते चूतं कुसुमितं, तेनैका मारी गृहीता, एवं स्कन्धावारेण गृह्णता काष्टावशेषः कृतः, प्रतिनिवृत्तः पृच्छति-क स चूतवृक्षः ?, अमात्येन कथितं-स एष इति, कथं काष्टीकृतः, ?, ततो भणति-यत्त्वया मञ्जरी गृहीता पश्चात् सर्वेण स्कन्धावारेण गृहीता, स चिन्तयति-एवं राज्यश्रीरिति, यावदृद्धिस्तावत् शोभते, अलमनया, संबुद्धः ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy