________________
आवश्यकहारिभद्रीया
॥५७०॥
उवघायं परघाऊसासविहगइ पसत्था । तसबायरपजत्तग पत्तेयथिराथिराइं च ॥६॥ सुभमुज्जोयं सुभगं सुसरं आदेज
प्रतिक्रमतह य जसकित्ती। तत्तो णिम्मिणतित्थगर णामपगई समेयाई ॥७॥ तत्तो उच्चागोयं चोत्तीसेहिं सह उदय-| जाणा०चतुभावेहिं । ते उत्तमा पहाणा अणण्णतुल्ला भवंतीह ॥ ८॥ उवसमिए पुण भावो अरहताणं ण विजई सो हु । खाइग
हर्लोकोत्तमा. भावस्स पुणो आवरणाणं दुवेण्हंपि ॥९॥ तह मोहअंतराई णिस्सेसखयं पडुच्च एएसिं । भावखए लोगस्स उ भवंति ते उत्तमा णियमा ॥१०॥ हवइ पुण सन्निवाए उदयभावे हु जे भणियपुवं । अरहंताणं ताणं जे भणिया खाइगा भावा ॥ ११॥ तेहि सया जोगेणं णिप्फज्जइ सण्णिवाइओ भावो । तस्सवि य भावलोगस्स उत्तमा हुति णियमेणं ॥१२॥ | सिद्धाः-प्राग्निरूपितशब्दार्था एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्-'लोउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयत्था जं भणियं होइ ते णियमा ॥१॥
BREAGUESARISM
॥५७०॥
उपघातं पराघातोच्छ्वासौ विहायोगतिः प्रशस्ता । बसबादरपर्याप्तकाः प्रत्येकस्थिरास्थिराणि च ॥ ६ ॥ शुभमुद्योतं सुभगं सुस्वरं चादे यंतथाच भवति यशःकीर्तिः । ततो निर्माणं तीर्थकरत्वं नामप्रकृतयस्तस्यैताः॥७॥ तत उच्चैर्गोत्रं चतुस्त्रिंशता सहोदयिकभावः । ते उत्तमाः प्रधाना अनन्यतुल्या भवन्तीह ॥ ८ ॥ औपशमिकः पुनर्भावोहतां न विद्यते सः । क्षायिकभावस्य पुनरावरणयोर्द्वयोरपि ॥९॥ तथा मोहान्तरायौ निःशेषक्षयं प्रतीत्यैतेषाम् । भावे क्षायिके लोकस्य तु भवन्ति ते उत्तमा नियमात् ॥ १०॥ भवति पुनः सान्निपातिके औदयिकभावे ये भणितपूर्वाः । अहंतां तेषां ये भणिताः क्षायिका भावाः ॥ १॥ तैः सदा योगेन निष्पद्यते सानिपातिको भावः । तस्यापि च भावलोकस्योत्तमा भवन्ति नियमेन ॥ १२॥ लोकोत्तमा इति सिद्धास्ते उत्तमा | भवन्ति क्षेत्रलोकस्य । त्रैलोक्यमस्तकस्था यद्भणितं भवति ते नियमात् ॥ १॥ * सुभसुभगसुस्सरं वा प्र..