________________
आवश्यक
हारिभ
द्रीया
॥७४७॥
वा इंदियविसओ 'दिस 'त्ति दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडइ, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थः ॥ १३७१ ॥ किं च
जइ पुण गच्छंताणं छीयं जोडूं ततो नियत्तेंति । निव्वाघाए दोणि उ अच्छंति दिसा निरिक्खता ॥ १३७२ ।। व्याख्या - तेसिं चैव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जइ छीतं जोति वा फुसइ तो नियत्तंति । एवमाइकारणेहिं अवाहया ते दोवि निवाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्घट्टिया वा एक्केको दो दिसाओ निरिक्खंतो अच्छइत्ति गाथार्थः ॥ १३७२ ॥ किं च तत्थ कालभूमिए ठिया
सज्झायमचिंतता कणगं दद्दूण पडिनियत्तंति । पत्ते य दंडधारी मा बोलं गंडए उवमा ॥ १३७३ ॥
व्याख्या— तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेलं च पडियरेइ, जइ गिम्हे तिण्णि सिसिरे पंच वासासु सत्त कणगारंति (पति) पेच्छेज्ज तहा विनियत्तंति, अह निवाघाएणं पत्ता काल ग्गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भइ-बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवभणिया कज्जइत्ति गाथार्थः ॥ १३७३ ॥
१ वेन्द्रियविषयो दिगिति दिग्मोहो दिशो वा तारका वा न दृश्यन्ते वर्षा वा पतति अस्वाध्यायिकं वा जातं तर्हि कालवधः । तयोरेव गुरुसमीपात् कालभूमिं गच्छतोरन्तरा यदि क्षुतं ज्योतिर्वा स्पृशति तदा निवर्त्तेते, एवमादिकारणैख्या हतौ तौ द्वावपि निर्व्याघातेन कालभूमिं गतौ संदंशकादिविधिना प्रमृज्य निषण्णौ ऊर्ध्वस्थितौ वा एकैको द्वे दिशे निरीक्षमाणस्तिष्ठति, तत्र कालभूमौ स्थितौ । तत्र स्वाध्यायं कुर्वन्तौ तिष्ठतः कालवेलां च प्रतिचरतः, यदि ग्रीष्मे त्रीन् शिशिरे पञ्च वर्षासु सप्त कणकान् पश्येतां पततस्तदा विनिवर्त्तेते, अथ निर्व्याघातेन प्राप्ता कालग्रहणवेला तदा यो दण्डधरः सोऽन्तः प्रविश्य भणति - बहुप्रतिपूर्णा कालबेला मा बोलं कुरुत, अत्र गण्डकोपमा पूर्वभणिता क्रियते ।
४ प्रतिक्र
मणाध्य० अस्वाध्यायकनिर्युक्तौ कालग्रहविधिः
॥७४७॥