________________
***KAISESSIONS
गाडियो आपच्छण संदिसाषण कालपवेयणं च सर्व तस्सेव करेंति, एत्थ गंडगदिहतो न भवइ, इयरे उवउत्ता चिठ्ठति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सधे जुगवं पहवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति, ॥ १३७०॥ निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते । इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥१३७१॥ | व्याख्या-निबाघाते दोनि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुण्णाया 'कितिकम्मति वंदणं काउं दंडगं घेत्तुं उवउत्ता आवासियमासज करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जइ पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, 'दिस'त्ति जत्थ चउरोवि दिसा दीसंति, उडुमि जइ तिन्नि तारा दीसंति, जइ पुण न उवउत्ता अणिहो
प्राहिणी आपृच्छासंदिशनकालप्रवेदनानि सर्व तस्मै एवं कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर भागच्छति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति । निर्व्याघाते द्वौ जनी गुरुमापृच्छेते कालं ग्रहीष्यावः, गुरुणाऽनुज्ञातौ कृतिकर्मति वन्दनं कृत्वा दण्डकं गृहीत्वोपयुक्तौ आवश्यिकीमा शय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतनोऽपि दिशो दृश्यन्ते, ऋतौ यदि तिस्रस्तारका दृश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो