SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ***KAISESSIONS गाडियो आपच्छण संदिसाषण कालपवेयणं च सर्व तस्सेव करेंति, एत्थ गंडगदिहतो न भवइ, इयरे उवउत्ता चिठ्ठति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सधे जुगवं पहवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति, ॥ १३७०॥ निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते । इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥१३७१॥ | व्याख्या-निबाघाते दोनि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुण्णाया 'कितिकम्मति वंदणं काउं दंडगं घेत्तुं उवउत्ता आवासियमासज करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जइ पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, 'दिस'त्ति जत्थ चउरोवि दिसा दीसंति, उडुमि जइ तिन्नि तारा दीसंति, जइ पुण न उवउत्ता अणिहो प्राहिणी आपृच्छासंदिशनकालप्रवेदनानि सर्व तस्मै एवं कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर भागच्छति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति । निर्व्याघाते द्वौ जनी गुरुमापृच्छेते कालं ग्रहीष्यावः, गुरुणाऽनुज्ञातौ कृतिकर्मति वन्दनं कृत्वा दण्डकं गृहीत्वोपयुक्तौ आवश्यिकीमा शय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतनोऽपि दिशो दृश्यन्ते, ऋतौ यदि तिस्रस्तारका दृश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy