SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७४६॥ उजर आवासगं तु काउं जिणोवइडं गुरूवएसेणं । तिणि थुई पडिलेहा कालस्स इमा विही तत्थ ॥१३an ४४ प्रतिक्र मणाध्य व्याख्या-जिणेहिं गणहराणं उवइई ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिणि अस्वाध्याथुतीओ करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया त तियसिलोगिया, तेसिं समत्तीए कालप- यकनियुडिलेहणविही कायवा ॥ १३६८ ॥ अच्छउ ताव विही इमो, कालभेओ ताव वुच्चइ तौ कालदुविहो उ होइ कालो वाघाइम एतरो य नायव्वो । वाघातो घंघसालाऍ घट्टणं सडकहणं वा ॥१३६९॥ व्याख्या-पुषद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण य वेलाइकमणदोसोत्ति । एवमादि ॥ १३६९ ॥ वाघाए तइओ सिं दिजइ तस्सेव ते निषेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो ॥१३७०॥ व्याख्या-तमि वाघातिमे दोणि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ अवज्झायादि दिजइ, ते काल 18 ग्रहविधिः ७४६॥ जिनैर्गणधरेभ्य उपदिष्टं ततः परम्परफेण वाचदस्माकं गुरूपदेशेन आगतं तत् कृत्वाऽऽश्यकं अन्ये तिनः स्तुतीः कुर्वन्ति, अथवा एका एकश्लोकिका द्वितीया विलोकिका तृतीया त्रिलोकिका, तासां समाप्ती कालगतिलेखमाविधिः कर्तव्यः । तिटन तावत् विधिय, कालभेदस्तावदुच्यते । पूर्वाध काय, कापश्चास्य व्याख्या-पातिरिक्ता वसतिः कार्यटिकाविता रसायनशाला तस्यां मच्छवां बापशवादियाघातोषः, श्रादभनेव वेलातिकमनदोष इति, एवमादि । तसिन् बाबासवति द्वौ की काव्यविचारली ती निर्वहतः, योस्तृतीय उपाध्यावावियते, न काम
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy