SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ३ वन्दना ध्ययने वन्द्याः आवश्यक- सुत्तं वाएउवज्झाओ ॥१॥ तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तहारिभ- यतीति प्रवर्तकः, उक्तं च-तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ द्रीया ॥१॥ अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरो तीति स्थविरः, उक्तं च-'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥५४०॥ ॥१॥ अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थेनिावगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः-'उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई।सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ॥१॥ अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः-पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम् , अन्ये तु भणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः॥११९५॥प्रथमद्वारगाथायां गतं 'कस्ये ति द्वारम् , अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं ? केन वा न कर्तव्यं ?, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकार: मायरं पियरं वावि जिवगं वावि भायरं । किइकम्मं न कारिजा सब्वे राइणिए तहा ॥११९६ ॥ सूत्रं वाचयति उपाध्यायः॥ १॥ तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्तयति गणचिन्तकः प्रवर्ति (क) स्तु ॥३॥ द स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्वलस्तं स्थिरं करोति ॥४॥* सीदमानान्. + मूलमन्थेऽवगन्तव्यः । अभिदधति. र उद्धावनप्रधावनाक्षेत्रोपधिमार्गणास्वविषादी। सूत्रार्थतदुभयविद गणावच्छेदक ईशो भवति ॥१॥ ॥५४०॥ %25%
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy