SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ थूलभद्दस्स य ताओ सत्तवि भगिणीओ पवइयाओ, आयरिए भाउगं च वंदिर निग्गयाओ, उजाणे किर ठपिएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेहज्जो ?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिवाओ, तेण चिंतियं-भगिणीणं इडिं दरिसेमित्ति सीहरूवं विउवइ, ताओ सीहं पेच्छंति, ताओ नहाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ पवइओ अभत्तटेण कालटूगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अज्जा ! दो अज्झयणाणि भावणाविमुत्ती आणियाणि, एवं|| वंदित्ता गयाओ, बिइयदिवसे उद्देसकाले उवडिओ, न उद्दिसंति, किं कारणं ?, उवउत्तो, तेण जाणियं, कल्लत्तणगेण, भणइ,-न पुणो काहामि, ते भणंति-न तुम काहिसि, अन्ने काहिंति, पच्छा महया किलेसेण पडिवण्णा, उवरिल्लाणि चत्तारि पुवाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारि तओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, CANCIENCCASSROCHENGALOCAL RANC%ACANCCALCAR १ स्थूलभद्रस्य च ताः सप्तापि भगिन्यः प्रजिताः, आचार्यान् भ्रातरं च वन्दितुं निर्गताः, उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्तिज्येष्ठार्य ?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं-भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंह पश्यन्ति, ता नष्टाः, भगन्ति-सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्गः सः तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं च पृच्छति, यथा श्रीयकः प्रबजितोऽभक्ता* थन कालगतः, महाविदेहेषु च पृटास्तीर्थकराः, देवतया नीता, आर्य ! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं ?, उपयुक्तः, तेन ज्ञातं, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति-न त्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता केशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यस्मै दाः, तानि चत्वारि ततो व्युच्छिमानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy