SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६९८॥ दस पुवाणि अणुसजंति ॥ एवं शिक्षा प्रति योगाः सङ्गृहीता भवन्ति यथा स्थूलभद्रस्वामिनः। शिक्षेति गतं ५ । इयाणिं ४प्रतिकनिप्पडिकमयत्ति, निप्पडिकम्मत्तणेण योगाः सह्यन्ते, तत्र वैधर्योदाहरणमाह मणाध्य __ • पइठाणे नागवसू नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥ १२८५ ॥ | योगसं० __ अस्याश्चार्थः कथानकादवसेयः, तच्चेदम्-पइट्टाणे णयरे नागवसू सेठ्ठी णागसिरी भजा, सड्ढाणि दोवि, तेसिं पुत्तो ६ निष्प्रति कर्मता नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासक्कारे, विभासा जहा ववहारे पडिमापडिव नाण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहंपि जिणकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न ठाइ, सयं चेव-15 पडिवजइ, निग्गओ, एगस्थ वाणमंतरघरे पडिमं ठिओ, देवयाए सम्मदिठियाए मा विणिस्सिहितित्ति इत्थिरूवेण उवहारं गहाय आगया, वाणमंतरं अच्चित्ता भणइ-गिण्ह खवणत्ति, पललभूयं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं, सो सीसो अमुगत्थ, दश पूर्वाणि अनुसज्यन्ते । प्रतिष्ठाने नगरे नागवसुः श्रेष्ठी नागश्री र्या, श्राद्धे द्वे अपि, तयोः पुत्रो नागदत्तो निर्विष्णकामभोगः प्रबजितः, सच प्रेक्षते जिनकल्पिकानां पूजासत्कारी, विभाषा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-अहमपि जिनकल्पं प्रतिपद्ये, *आचार्यैवारितः, न तिष्ठति, स्वयमेव प्रतिपद्यते, निर्गतः, एकत्र व्यन्तरगृहे प्रतिमया स्थितः, देवता सम्यग्दृष्टिः मा विनादिति खीरूपेणोपहारं गृहीत्वाs-III M६९८॥ गता, व्यन्तरमर्चयित्वा भणति-गृहाण क्षपक इति, पललभूतं (मिष्टं) कूरं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्रौ प्रतिमां स्थितः,४ जिनकल्पिकतां न मुञ्चति, अतिसारो जातः, देवतयाऽऽचार्याणां कथितं, स शिष्योऽमुत्र, % -2-
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy