SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ साहू पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं कायवं । निप्पडिकंमत्ति गयं ६। इयाणिं अन्नायएत्ति, कोऽर्थः १-पुर्वि परीसहसमत्थाणं जं उवहाणं कीरइ तं जहा लोगो नयाणाइ तहा कायचंति, नायं वा कयं न नजेजा पच्छन्नं वा कयं नजेजा, तत्रोदाहरणगाहाकोसंबिय जियसेणे धम्मवसू धम्मघोस धम्मजसे । विगयभया विणयवई इढिविभूसा य परिकम्मे ॥१२८६॥ | इमीए वक्खाणं-कोसंबीए अजियसेणो राया,धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पच्चक्खाय, संघेण महया इडिसक्कारेण निजामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य उन्जेणिवंतिवद्धणपालगसुयरवद्धणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा वच्छगातीरे ॥ १२८७॥ । व्याख्या-उजेणीए पजोयसुया दोभायरोपालगो गोपालओ य, गोपालओ पवइओ, पालगस्स दो पुत्ता-अवंतिवद्धणो १साधवः प्रेषिताः, मानीतः, देवतया भणिता:-बीजपूरगर्भ दत्त, दत्तः, स्थितः, शिक्षितश्च-न चैवं कर्त्तव्यं । निष्प्रतिकर्मेति गतं । इदानीमज्ञात इति, पूर्व परीषहसमयदुपधानं क्रियते तत् यथा लोको न जानाति तथा कर्त्तव्यमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं हायेत । अस्या व्याख्यानकोशाम्ब्यामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव आचार्याः, तेषां द्वौ शिष्यौ-धर्मधोषो धर्मयशाच, विनयमतिमहत्तरिका, विगतभया तस्याः | | शिष्या, तया भक्तं प्रत्याख्यातं, सङ्केन महता ऋद्धिसत्कारेण नियामिता, विभाषा, तो धर्मवसुशिष्यो द्वावपि परिकर्म कुर्वतः, इतन-उज्जयिन्यां प्रद्योतसुतौ द्वौ भ्रातरौ-पालको गोपालका, गोपालकः प्रव्रजितः, पालकस्य द्वौ पुत्रौ-अवन्तीवर्धनो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy