________________
आवश्यकहारिभद्रीया
४ प्रतिक्रमणाध्यक योगसं०७ अज्ञातके
॥६९९॥
AMACHAR
रवद्धणो य, पालगो अवंतिवद्धणं रायाणं रहवद्धणं जुवरायाणं ठवित्ता पवइओ, रहवद्धणस्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो । अन्नया उजाणे राइणा धारिणी सबंगे वीसत्ता अच्छंती दिट्ठा, अज्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो २ पेसइ, तीए अधोभावेण भणियं-भाउस्सवि न लज्जसि ?, ताहे तेण सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंबि सत्थो वच्चइ, तत्थ एगस्स वुड्स्स वाणियगस्स उवल्लीणा, गया कोसंबि, संजइओ पुच्छित्ता रण्णो जाणसालाए ठियाओ तत्थ गया, वंदित्ता साविया पवइया, तीए गम्भो अहुणोववन्नो साहुणो माण पचाविहिति(त्ति) तं न अक्खियं, पच्छा णाए मयहरियाए पुच्छिया-सब्भावेण कहिओ जहा रहवद्धणभज्जाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्तिं, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणित्ता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिवा दिहा, दिट्ठो य, गहिओ, णेण
M-35-%ARMAN
| राष्ट्रवर्धनश्च, पालकोऽवन्तीवर्धनं राजानं राष्ट्रवर्धनं युवराजं स्थापयित्वा प्रव्रजितः, राष्ट्रवर्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्तीपेणः । अन्यदोद्याने राज्ञा धारिणी सर्वानेषु विश्वस्ता तिष्ठन्ती दृष्टा, अध्युपपन्नः, दूती प्रेषिता, सा नेच्छति, पुनः २ प्रेषते, तया तिरस्कारबुड्या भणितं-भ्रातुरपि न लजसे ?, तदा तेन स मारितः, विभाषा, तस्मिन् विकाले स्वकान्याभरणानि गृहीत्वा कौशाम्ब्यां सार्थो व्रजति तत्रैकस्य वृद्धस्य वणिजः पार्थमाश्रिता, गता कौशाम्बी, |संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थिताः तत्र गता, वन्दित्वा श्राविका प्रव्रजिता, तया गर्भोऽधुनोत्पन्नः साधवो मा प्रविबजनिति तन्नाख्यातं, पश्चात् ज्ञाते महत्तरिकया पृष्टा-सद्भावः कथितः यथा राष्ट्रवधनस्य भार्याऽह, संयतीमध्येऽसागारिक स्थापिता, प्रजनितवती रानी, मा साधूनामुट्टाहो भूदिति नाममुद्रामाभरणानि चोरिक्षप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन
॥६९९॥