SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६९७॥ अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वइक्कमइ तस्स को दंडो?, ते गया, कहियं, भणइ-ओघाडिजइ, ते भणंति, प्रतिक्र|मा उग्घाडेह पेसेह मेहावी सत्तपडियाओ देमि, भिक्खायरियाए आगओ१कालवेलाए २ सण्णाए आगओ ३ वेयालियाए| योगसं० पडिपुच्छा आवस्सए तिण्णि ७, महापाणं किर जया अइयओहोइ तया उप्पण्णे कजे अंतोमुहुत्तेण चउद्दस पुवाणि अणुपेहइ, ५ शिक्षायां उक्कइओवक्कइयाणि करेइ, ताहे थूलभद्दप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया वायणं, मासेणं एगण| भद्रबाहु दोहिं तिहिं सबे ऊसरिया न तरंति पडिपुच्छएण पढिउं, नवरं थलभहसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु। |किलंमसि ?, भणइ-न किलामामि, खमाहि कंचि कालं तो दिवसं सवं वायणं देमि, पुच्छइ-किं पढियं कित्तियं वा सेसx आयरिया भणंति-अट्ठासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेणं कालेणं पढिहिसि मा विसाय | वच्च, समत्ते महापाणे पढियाणि नव पुषाणि दसमं च दोहिं वत्थहि ऊणं, एयंमि अंतरे विहरता गया पाडालपुत्त। 1-% तैरन्यः संघाटको विसृष्टः, यः संघस्याज्ञामतिकाम्यति तस्य को दण्डः, ते गताः, कथितं, भणति-उद्घाट्यते, ते भणन्ति, मा अजीघटः प्रेषयत मेधाविनः सप्त वाचना ददामि, भिक्षाचर्याया आगतः कालवेलायां संज्ञाया आगतो विकाले आवश्यके कृते तिसः, महाप्राणं किल यदातिगतो भवति तदोत्पन्ने कार्येऽन्तर्मुहूर्तेन चतुर्दश पूर्वाणि अनुप्रेक्ष्यते, उत्क्रमिकापक्रभिकानि करोति, तदा स्थूलभद्रप्रमुखाणां पञ्च मेधाविनां शतानि गतानि, ते वाचनाः पठितुमा. रब्धाः, मासेनैकेन द्वाभ्यां त्रिभिः सर्वेऽपस्ता न शक्नुवन्ति प्रतिपृच्छकेन (बिना) पठितुं, नवरं स्थूलभद्रस्वामी स्थितः, स्तोकावशेषे महाप्राणे पृष्टः-नैव काम्यसि ?, भणति-न लाम्यामि, प्रतीक्षस्व कञ्चित् कालं ततो दिवसं सर्व वाचनां दास्यामि, पृच्छति-किं पठितं कियत् शेषं ?, आचार्या भणन्ति-अष्टाशीतिः सूत्राणि, सिद्धार्थकमन्दरोपमानं भणितं, इत ऊनतरेण कालेन पठिष्यति मा विषादं बाजीः, समाप्ते महाप्राणे पठितानि नव पूर्वाणि दशमं च द्वाभ्यां | वस्तुभ्यामूनं, एतस्मिन्नन्तरे बिहरन्तो गताः पाटलिपुत्रं,. CIRCRACK
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy